गुरुवार, 15 दिसंबर 2016

Talks -25.

Talks -25
___________

Talk 25.
--
On a former occasion B. V. Narasimha Swami, author of Self-
Realization, asked: Who am I? How is it to be found?
M.: Ask yourself the question. The body अन्नमय कोश / annamaya kosa and its
functions are not ‘I’.
Going deeper, the mind मनोमय कोश / manomaya kosa and its functions are not
‘I’.
The next step takes on to the question. “Where-from do these
thoughts arise?” The thoughts are spontaneous, superficial or
analytical. They operate in intellect. Then, who is aware of them?
The existence of thoughts, their clear conceptions and their
operations become evident to the individual. The analysis leads to
the conclusion that the individuality of the person is operative as
the perceiver of the existence of thoughts and of their sequence.
This individuality is the ego, or as people say ‘I’. 
विज्ञानमय Vijnanamaya kosa (intellect) is only the sheath of ‘I’, and not the ‘I’ itself.
Enquiring further the questions arise, “Who is this ‘I’? Where-from
does it come?” ‘I’ was not aware in sleep. Simultaneously with its rise
sleep changes to dream or wakefulness. But I am not concerned with
dream just now. Who am I now, in the wakeful state? If I originated
from sleep, then the ‘I’ was covered up with ignorance. Such an
ignorant ‘I’ cannot be what the scriptures say or the wise ones affirm.
‘I’ am beyond even ‘Sleep’; ‘I’ must be now and here and what I
was all along in sleep and dreams also, without the qualities of such
states. ‘I’ must therefore be the unqualified substratum underlying
these three states आनन्दमय / anandamaya kosa transcended.
‘I’ is, in brief, beyond the five sheaths. Next, the residuum left over
after discarding all that is not-self is the Self, Sat-Chit-Ananda.
D.: How is that Self to be known or realised?
M.: Transcend the present plane of relativity. A separate being आत्म / Self
appears to know something apart from itself  अनात्म / non-Self. That is, the
subject is aware of the object. The seer is drik; the seen is drisya.
There must be a unity underlying these two, which arises as ‘ego’.
This ego is of the nature of chit (intelligence); अचित् / achit (insentient
object) is only negation of chit. Therefore the underlying essence
is akin to the subject and not the object. Seeking the drik, until all
दृश्य / drisya disappears, the दृक् / drik will become subtler and subtler until the
absolute दृक् / drik alone survives. This process is called दृश्य-विलय / drisya vilaya
(the disappearance of the objective world).
D.: Why should the objects दृश्य / drisya be eliminated? Cannot the Truth
be realised even keeping the object as it is?
M.: No. Elimination of दृश्य /drisya means elimination of separate identities
of the subject and object. The object is असत् / unreal. All दृश्य / drisya (including
ego - अहंकार) is the विषय / object. Eliminating the unreal, the Reality survives.
When a rope is mistaken for a snake, it is enough to remove the
erroneous perception of the snake for the truth to be revealed.
Without such elimination the truth will not dawn.
D.: When and how is the disappearance of the objective world ( दृश्य -विलय / drisya
vilaya) to be effected?
M.: It is complete when the relative subject, namely the mind, is
eliminated. The mind is the creator of the subject and the object
and is the cause of the द्वैतपरक / dualistic idea. Therefore, it is the cause of
the wrong notion of limited self and the misery consequent on
such erroneous idea.
D.: What is this mind?
M.: Mind is one form of manifestation of life. A block of wood or a
subtle machine is not called mind. The vital force (प्राण)  manifests as life-activity
and also as the चेतन / conscious phenomena known as the mind.
D.: What is the relation between मन / mind and विषय / object? Is the mind
contacting something different from it, viz., the world?
M.: The world is ‘sensed’ in the waking and the dream states or is the
object of perception and thought, both being mental activities. If
there were no such activities as waking and dreaming thought, there
would be no ‘perception’ or inference of a ‘world’. In sleep there is
no such activity and ‘objects and world’ do not exist for us in sleep.
Hence ‘reality of the world’ may be created by the ego by its act
of emergence from sleep; and that reality may be swallowed up or
disappear by the soul resuming its nature in sleep. The emergence
and disappearance of the world are like the spider producing a
gossamer web and then withdrawing it. The spider here underlies
all the three states - waking, dreaming, and sleep; such a spider in
the person is called Atman (Self), whereas the same with reference
to the world (which is considered to issue from the sun) is called
Brahman (Supreme Spirit). He that is in man is the same as He that
is in the sun.
(Sa yaschayam purushe yaschasavaditye sa ekah /
स यश्चायं पुरुषे यश्च असौ आदित्ये  स एकः).
While Self or Spirit is unmanifest and inactive, there are no relative
doubles; e.g., subject and object - drik and drisya. If the enquiry
into the ultimate cause of manifestation of mind itself is pushed on,
mind will be found to be only the manifestation of the Real which is
otherwise called Atman or Brahman. The mind is termed सूक्ष्म / sukshma
sarira or ‘subtle-body’; and jiva is the individual soul. The जीव / jiva is
the essence of the growth of individuality; personality is referred
to as jiva. Thought or mind is said to be its phase, or one of the
ways in which the jiva manifests itself - the earlier stage or phase
of such manifestation being vegetative life. This mind is always
seen as being related to, or acting on, some non-mind or matter,
and never by itself. Therefore mind and matter co-exist.

शुक्रवार, 2 दिसंबर 2016

Truth-Revealed / सद्-विद्या / सद्दर्शनं / உள்ளது நாற்பது

Truth-Revealed / सद्-विद्या / सद्दर्शनं / உள்ளது நாற்பது
--
Excerpts from Talks with Sri Raman Maharshi :
332,
...
...
Why is Isvara ईश्वर mentioned then?
Because you see the world and want to know how it came into being. They say that it was created by God. If you know that He created you and all else, your mind is a little satisfied and becomes less restless than otherwise. But it is not realisation. It can be only if you realise yourself; this is perfection or Realisation, etc. To resume polemics - the author of Vritti Prabhakara claims to have
studied 350,000 books before writing this book. What is the use? Can they bring in Realisation of the Self? Vichara Sagara is full of logic and technical terms. Can these ponderous volumes serve any real purpose? However, some people read them and then seek sages only to see if they can meet their questions. To read them, to discover new doubts and to solve them, is a source of pleasure to them. Knowing it to be sheer waste, the sages do not encourage such people. Encourage them once and there will be no end.
Only the enquiry into the Self can be of use.
Those familiar with logic, Vritti Prabhakara, वृत्ति-प्रभाकर, Vichara Sagara विचार-सागर, or Sutra-Bhashya, सूत्र-भाष्य or similar large works, cannot relish small works like Truth-Revealed dealing only with the Self and that pointedly too, because they have accumulated vasanas वासना (latent past impressions on mind). Only those whose minds are less muddy, or are pure, can relish small and purposeful works.
--

रविवार, 11 सितंबर 2016

Silence : ever-speaking voice / सनातन / नित्य-वाणी

Silence is ever-speaking (सनातन / नित्य-वाणी); it is a perennial flow of language; it is interrupted by speaking. These words obstruct that mute language. There is electricity flowing in a wire. With resistance to its passage, it glows as a lamp or revolves as a fan. In the wire it remains as electric energy. Similarly also, silence is the eternal flow of language, obstructed by words.

What one fails to know by conversation extending to several years can be known in a trice in Silence, or in front of Silence - e.g., श्रीदक्षिणामूर्ति Dakshinamurti, and his four disciples.

That is the highest and most effective language.

~ Sri Ramana Maharshi (from Talk 246.)


- Om Namo Bhagavate Sri Ramanaya !
॥ ॐ नमो भगवते श्री रमणाय ॥ 
--

गुरुवार, 1 सितंबर 2016

01 September 1896

01 September 1896
--
On the morning of the 1st of September, 1896, Venkataraman boarded the train to Tiruvannamalai. The travel took, only a short time. Alighting from the train, he hastened to the great temple of Arunacalesvara. All the gates stood open — even the doors of the inner shrine. The temple was then empty of all people — even the priests. Venkataraman entered the sanctum sanctorum, a....

शनिवार, 20 अगस्त 2016

Identification with the body-mind.


To cease to identify yourself with mind is all that is required.
--
(-Day by Day, 17-08-1946)
--
 Having terrible toothache. The tooth is going through pain in between a lapse of few minutes.When a pain-killer is taken, the pain disappears for a few hours, then re-appears. If during this time I go asleep, no question of pain. If I don't go in sleep and I'm waking, xmyx mind doesn't tell me 'there is no pain'. This 'me' / the working mind that identifies itself with the body-conditions of pain or no-pain keeps changing forms. This working mind is phenomenal and has nominal formal existence where-as the Consciousness where from this emerges that phenomenal and nominal formal mind emerges out and where-into the same merges back stays unaffected. though giving this enabling this phenomenal and nominal formal mind a flux-like existence. If my attention does not sway-away from the Consciousness that is the ground and source of this phenomenal being (mind), and I can with or without effort remember and firmly abide into that Consciousness the pain or no-pain condition is just irrelevant. ....
_/\_

शनिवार, 23 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6
--
को ग्रन्थोऽयम् अरुणाचलपञ्चरत्नम्’ ?
भाष्यकारस्य आख्या
--
आर्षी रमणवागेषा श्रुतिर्वेषान्तरस्थिता ।
स्तुतिर्वेदशिरोभूषा मुमुक्षूणां मुदावहा ॥1
नानारुचीनां चित्तानां रोचनार्था शिवङ्करी ।
द्वैताद्वैतादिवादानामुपसंहारदर्शिनी ॥2
ज्ञानेन भक्त्या योगेन येन केनापि वाऽध्वना ।
ईप्सतां परमं धाम सामरस्यविधायिनी ॥3
भक्तिर्भक्तश्चभगवानिति यस्य दृढा मतिः ।
तस्येयं कल्पलतिका भजनैकार्थसाधिका ॥4
भरन्यासप्रपत्तिभ्यां भजने चेन्मतं तव ।
सखे रहस्यं तस्येह दृश्यतामुत सेव्यताम् ॥5
पतिः पशुः पाश इति त्रेधा तव मतिर्यदि ।
स्वरूपमिह निर्दिष्टं बुद्ध्वा पाशाद्विमोक्ष्यसे ॥6
हरो हरिरिति द्वेधा भज्यतां वा परात्परः ।
प्रत्ययावेव भिद्येते प्रकृतिर्न कदाचन ॥7
परवस्तुनि सन्देहो भ्रातस्त्वां मैव बाधताम् ।
सन्दिहानं विचिन्वानः परस्मिँल्लीयते ध्रुवम् ॥8
लयाद्विनष्टिशङ्का चेत् स्वरूपे परमात्मनि ।
बुध्यस्व मातरं तस्या अहम्मतिपिशाचिकाम् ॥9
अहमोऽन्वेषणादेषा भ्रान्तिः सर्वा पलायते ।
स्वात्मनिष्ठो यतो जीवन्बन्धान्मुक्तो विजेष्यते ॥10
अशक्तिश्चेत्स्वमन्वेष्टु--माश्रयस्वात्मवित्तमम् ।
प्रसरन्ती प्रभा यस्य ज्वलयत्यभितो गतान् ॥11
निश्रेयसपरा सैषा भाषा भगवतो मुनेः ।
जयत्वासूर्यमाचन्द्रं पञ्चरत्नस्तवात्मिका ॥12
लघ्विदं पञ्चरत्नस्य निर्मितं मितविस्तरम् ।
गुरुप्रशस्तिसम्पुष्टं व्याख्यानं हृदयङ्गमम् ॥13
ऋज्वर्थदर्शनं यत्र न गतिः कुटिलाध्वगा ।
भानुबिम्बमिव स्वच्छे दर्पणे प्रतिभासते ॥14
अभीष्टं गुरुपादानामिदमासीन्न पूरितम् ।
तत्प्रभावानुबिम्बेन तच्छिषेणाद्य तत्कृतम् ॥15
रमणाङ्घ्रिसरोजात-रसज्ञेन कपालिना ।
काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥16
कृता रमणपादाब्जकिङ्करस्यापि किङ्कृता ।
सतीव्याख्या सतां प्रीत्यै रमणस्येव कल्पताम् ॥17
सम्प्रसादमाधुरीधुरीणभव्यभानुभिः
पुष्णतोर्विभास्तमांसि मुष्णतोर्मदन्तरे ॥
मौनसारसम्पदो र्महषिपादपद्मयोः 
पञ्चरत्नदर्पणं सदर्पणाय कल्पताम् ॥18॥
इति श्रीमहर्षिरमणभगवत्पादानुध्यात-
श्रीभग्वद्वासिष्ठगणपतिमुनेरन्तेवासिनः भारद्वाजस्य-
विश्वेश्वर्सूनोः कपालिनः कृतिः पञ्चरत्नदर्पणाख्या पञ्चरत्नव्याख्या समाप्ता ।
--
ॐ नमो भगवते श्रीरमणाय
--
ko grantho:'yam ’aruṇācalapañcaratnam’ ?
bhāṣyakārasya ākhyā
--
ārṣī ramaṇavāgeṣā śrutirveṣāntarasthitā |
stutirvedaśirobhūṣā mumukṣūṇāṃ mudāvahā ||1
nānārucīnāṃ cittānāṃ rocanārthā śivaṅkarī |
dvaitādvaitādivādānāmupasaṃhāradarśinī ||2
jñānena bhaktyā yogena yena kenāpi vā:'dhvanā |
īpsatāṃ paramaṃ dhāma sāmarasyavidhāyinī ||3
bhaktirbhaktaścabhagavāniti yasya dṛḍhā matiḥ |
tasyeyaṃ kalpalatikā bhajanaikārthasādhikā ||4
bharanyāsaprapattibhyāṃ bhajane cenmataṃ tava |
sakhe rahasyaṃ tasyeha dṛśyatāmuta sevyatām ||5
patiḥ paśuḥ pāśa iti tredhā tava matiryadi |
svarūpamiha nirdiṣṭaṃ buddhvā pāśādvimokṣyase ||6
haro haririti dvedhā bhajyatāṃ vā parātparaḥ |
pratyayāveva bhidyete prakṛtirna kadācana ||7
paravastuni sandeho bhrātastvāṃ maiva bādhatām |
sandihānaṃ vicinvānaḥ parasmim̐llīyate dhruvam ||8
layādvinaṣṭiśaṅkā cet svarūpe paramātmani |
budhyasva mātaraṃ tasyā ahammatipiśācikām ||9
ahamo:'nveṣaṇādeṣā bhrāntiḥ sarvā palāyate |
svātmaniṣṭho yato jīvanbandhānmukto vijeṣyate ||10
aśaktiścetsvamanveṣṭu--māśrayasvātmavittamam |
prasarantī prabhā yasya jvalayatyabhito gatān ||11
niśreyasaparā saiṣā bhāṣā bhagavato muneḥ |
jayatvāsūryamācandraṃ pañcaratnastavātmikā ||12
laghvidaṃ pañcaratnasya nirmitaṃ mitavistaram |
gurupraśastisampuṣṭaṃ vyākhyānaṃ hṛdayaṅgamam ||13
ṛjvarthadarśanaṃ yatra na gatiḥ kuṭilādhvagā |
bhānubimbamiva svacche darpaṇe pratibhāsate ||14
abhīṣṭaṃ gurupādānāmidamāsīnna pūritam |
tatprabhāvānubimbena tacchiṣeṇādya tatkṛtam ||15
ramaṇāṅghrisarojāta-rasajñena kapālinā |
kāvyakaṇṭhamunerantevāsinā vāgvilāsinā ||16
kṛtā ramaṇapādābjakiṅkarasyāpi kiṅkṛtā |
satīvyākhyā satāṃ prītyai ramaṇasyeva kalpatām ||17
samprasādamādhurīdhurīṇabhavyabhānubhiḥ
puṣṇatorvibhāstamāṃsi muṣṇatormadantare ||
maunasārasampado rmahaṣipādapadmayoḥ 
pañcaratnadarpaṇaṃ sadarpaṇāya kalpatām ||18||
iti śrīmaharṣiramaṇabhagavatpādānudhyāta-
śrībhagvadvāsiṣṭhagaṇapatimunerantevāsinaḥ bhāradvājasya-
viśveśvarsūnoḥ kapālinaḥ kṛtiḥ pañcaratnadarpaṇākhyā pañcaratnavyākhyā samāptā |
--
om̐ namo bhagavate śrīramaṇāya ||

-- 




 



॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-5

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-5
--
त्वय्यर्पितमनसा त्वां
पश्यन्सर्वं तवाकृतितया सततम् ।
भजतेऽनन्यप्रीत्या
स जयत्यरुणाच्ल त्वयि सुखे मग्नः ॥5
त्वयि-इति > भोः अरुणाचल! त्वयि परमात्मनि अर्पितमनसा > अर्पितेन मनसा अन्तःकरणेन सर्वं विश्वं तवाकृतितया त्वत्-स्वरूपभावेन सततं देशतः कालतः च निरन्तरं पश्यन् यः इत्याधार्यं चतुर्थचरणे तत्-शब्दप्रयोगात् यत्-तदोः-नित्यसम्बन्धात् च, यः पुरुषः त्वां अनन्यप्रीत्या एकान्तभक्त्या भजते सेवते आश्रयतः इति अर्थः, सः तथाविधः सुखे > आनन्दस्वरूपे त्वयि मग्नः > शुद्ध्यर्थकान् मज्जतेः क्तः शुद्धः गाढं आप्लुतः इत्यर्थः जयति > उत्कर्षेण वर्तते । सोऽयं सिद्धः पुरुषः यः जीवन् एव मुक्तः जयति, यस्मिन् मानुषं जन्म परमं साफल्यं लभते, यस्य मनः सम्पूर्णं परमात्मनि समर्पितं तदनन्यतया विलसति, यस्य चक्षुः परमात्मानं अखण्डस्वरूपं सर्वत्र पश्यति, यश्च बहिरन्तर्वा अपरोक्षं आत्मारामः भजन् अखण्डानन्दस्वरूपे निमग्नः विजयते ॥5
पञ्चवक्त्रभाक्पञ्चरत्नकृतद्भूमिमण्डलीमङ्गलायताम् ।
रमणदेशिको यमवतां विभुर्विजयतेतराम विजयतेतराम ॥*
--
tvayyarpitamanasā tvāṃ
paśyansarvaṃ tavākṛtitayā satatam |
bhajate:'nanyaprītyā
sa jayatyaruṇācla tvayi sukhe magnaḥ ||5
--
tvayi-iti > bhoḥ aruṇācala! tvayi paramātmani arpitamanasā > arpitena manasā antaḥkaraṇena sarvaṃ viśvaṃ tavākṛtitayā tvat-svarūpabhāvena satataṃ deśataḥ kālataḥ ca nirantaraṃ paśyan yaḥ ityādhāryaṃ caturthacaraṇe tat-śabdaprayogāt yat-tadoḥ-nityasambandhāt ca, yaḥ puruṣaḥ tvāṃ ananyaprītyā ekāntabhaktyā bhajate sevate āśrayataḥ iti arthaḥ, saḥ tathāvidhaḥ sukhe > ānandasvarūpe tvayi magnaḥ > śuddhyarthakān majjateḥ ktaḥ śuddhaḥ gāḍhaṃ āplutaḥ ityarthaḥ jayati > utkarṣeṇa vartate | so:'yaṃ siddhaḥ puruṣaḥ yaḥ jīvan eva muktaḥ jayati, yasmin mānuṣaṃ janma paramaṃ sāphalyaṃ labhate, yasya manaḥ sampūrṇaṃ paramātmani samarpitaṃ tadananyatayā vilasati, yasya cakṣuḥ paramātmānaṃ akhaṇḍasvarūpaṃ sarvatra paśyati, yaśca bahirantarvā aparokṣaṃ ātmārāmaḥ bhajan akhaṇḍānandasvarūpe nimagnaḥ vijayate ||5
pañcavaktrabhākpañcaratnakṛtadbhūmimaṇḍalīmaṅgalāyatām |
ramaṇadeśiko yamavatāṃ vibhurvijayatetarāma vijayatetarāma ||*
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 

॥ om̐ namo bhagavate śrī ramaṇāya ॥ 

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6
follows >>>>>>>>>>
 



शुक्रवार, 22 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-4

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-4
--
इदं च स्वात्मान्वेषणरूपं साक्षात्साधनं अत्यन्तपक्वानां एकेषां एव सुकरम् । येषां अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते, तेषां अन्तःप्रविष्टया शुद्धया धिया स्वरूपान्वेषणं उपदिष्टं । येषां पुनः, बाह्ये सक्तं चित्तं तेषां साधनं उपदिशति चतुर्थेन पद्यरत्नेन --
त्यक्त्त्वा विषयं बाह्यं
रुद्धप्राणेन रुद्धमनसाऽन्तस्वाम् ।
ध्यायन्पश्यति योगी
दीधितिमरुणाचल त्वयि महीयं ते ॥4
--
त्यक्त्वा-इति > भोः अरुणाचल परमात्मन्! योगी प्राणरोधेन चित्तरोधे प्रवृत्तः बाह्यं विषयं रूपादिं जाग्रत्प्रज्ञभूमि, त्यक्त्वा > विहाय, रुद्धप्राणेन > रुद्धेन संयतेन प्राणेन वायुना कुम्भकेन इति यावत्, रुद्धमनसा > रुद्धेन निगृहीतेन मनसा, मनोनिग्रहेण इति यावत्, त्वां परमं अन्तःहृदये ध्यायन् > प्रणिदधानः, त्वयि अधिष्ठाने दीधितिं किरणं ज्योतिः इति अर्थः, पश्यति > साक्षात्कुरुते । ’इयं ते मही’ इयं योगिजनान्तर्ध्यानगम्यज्योतिःस्वरूपा ते > तव मही > चित्प्रकाश-भूमिः इति अर्थः । यस्यां चित्प्रकाश-भूमिकायां मनःप्राणसंयमवान् योगी अन्तरात्मध्यानेन स्वरूपं ज्योतिः पश्यति, सा तव महत्ता इति भावः । बाह्यविषयकलुषितस्य मनसः अन्तर्मुखता बाह्यविषयसङ्गत्यागेन साधनीया । प्राणशुद्धिः क्वचित्-विषयसङ्गप्रध्वंसानाय प्रभवति । अत एव रुद्धप्राणेन इति उक्तम् । अपक्वपुरुषस्य प्राण भोगेच्छा-परतन्त्रः भवति, तं अनुधावति मनः च । प्राणरोधेन विषयात्-निवृत्तिः सुकरा । मनः च तेन वशयितुं शक्यं इति प्राणशुद्धिः मनःशुद्धिः च प्राणायामादि-योगाङ्गतया अभ्यस्येते योगिना । विषयसङ्गः एव अशुद्धिः । तस्मात् निवृत्तिः इष्यते । तत्-उपायः मनःप्राणरोध-साधनविशेषबलात् सम्पाद्यत इति उक्तम् । केवलमनःप्राणरोधात् तु न वस्तुसिद्धिः । तस्मात् अन्तर्ध्यानं उक्तम् । यदि अन्तर्मुखत्वं प्राक्-एव परिपाकवशात्-विषयाकृष्टेः बलीयः भवेत्, मनोरोधः यावत्-अपेक्षं-अयत्नतः सिद्धस्यात् । अन्तर्ध्यान-उपकारित्वं मनःप्राणयोः अवगन्तव्यम् । न तु तावता एव स्वरूपावगतिः । ताभ्यां अन्तर्गाढाभ्यां लयाख्यः समाधिविशेषः एव सिध्येत्, न तु आत्मबोधः । स च अहमः परमार्थसाक्षात्कारणेन भवति, न पुनः अहमः विस्मारकेण लययोगादिना । तस्माद्यत्-अहं इति स्मृतेः भानस्थानं गमयति, तत् सर्वं साधनाङ्गतया स्वीकार्यं इति आशयेन ज्ञान-अध्वनि भक्तिमता योगिना प्राणसंयम-मनोनिग्रहोपायः अभिमन्यते ॥    
दीधितिं > पश्यति अनेन शुद्धान्तःकरणसचिवेन अन्तर्ध्यानेन युक्तस्य हृदये ज्योतिर्दर्शनं भवति इति उक्तम् । इदं च ज्योतिः अलौकिकं परमात्मनि अरुणाचले स्वरूपे हृदये नित्यं अस्मि-इति स्फुरतः अहं-अर्थस्य प्रकाशकं बोध्यम् । न इह दृग्दृश्यभेद-अभ्युपगमात् द्वैतापत्तिः शङ्क्या । अन्तर्ध्यानगम्यस्य हृदयज्योतिषः आत्मनः अनन्यत्वात् । अहंवृत्तेः अन्या एव हि अहं स्फूर्तिः । स्वरूपं ध्यायन्ती अहंवृत्तिः अहंस्फूर्तौ पर्यवस्यति इति ग्राह्यम् । अपि च ज्योतिर्दर्शनं आत्मदर्शनात् न अतिरिच्यते । दर्शनं च साक्षात्कारः । प्राक्-वस्तुसिद्धेः ध्यायतः पुंसः ज्योतिर्दर्शनं हृदये परमात्मनि एव सम्पद्यते । ध्यातृ-ध्येयात्मकद्वैतस्य हृदि उपसंहारः इति सिद्धान्तं  द्रढयति ’त्वयि पश्यति’ इति प्रयोगः । ’इयं ते मही’ इति उक्त्या, एवं योगिध्यानगम्यज्योतिर्भूमिः अखण्डचित्-स्वरूपस्य अरुणाचलस्य इति प्रतिपादितम् ॥4
अथ चैकान्तभक्तेः आत्मसाक्षात्कारसम्पन्नस्य पुरुषस्य विश्वं प्रति स्वरूपात् अनन्यत्वेन सिद्धे, तस्यान्तः-बहिः वा अखण्डस्वरूपं प्रत्यक्षं भवति इति तस्य सिद्धपुरुषस्य स्थितिं महिमानं च पद्यरत्नेन आह ---
--
idaṃ ca svātmānveṣaṇarūpaṃ sākṣātsādhanaṃ atyantapakvānāṃ ekeṣāṃ eva sukaram | yeṣāṃ antaḥkaraṇavṛttayaḥ bāhyena viṣayeṇa abādhitāḥ antarmukhatayā avatiṣṭhante, teṣāṃ antaḥpraviṣṭayā śuddhayā dhiyā svarūpānveṣaṇaṃ upadiṣṭaṃ | yeṣāṃ punaḥ, bāhye saktaṃ cittaṃ teṣāṃ sādhanaṃ upadiśati caturthena padyaratnena --
--
tyakttvā viṣayaṃ bāhyaṃ
ruddhaprāṇena ruddhamanasā:'ntasvām |
dhyāyanpaśyati yogī
dīdhitimaruṇācala tvayi mahīyaṃ te ||4
--
tyaktvā-iti > bhoḥ aruṇācala paramātman! yogī prāṇarodhena cittarodhe pravṛttaḥ bāhyaṃ viṣayaṃ rūpādiṃ jāgratprajñabhūmi, tyaktvā > vihāya, ruddhaprāṇena > ruddhena saṃyatena prāṇena vāyunā kumbhakena iti yāvat, ruddhamanasā > ruddhena nigṛhītena manasā, manonigraheṇa iti yāvat, tvāṃ paramaṃ antaḥhṛdaye dhyāyan > praṇidadhānaḥ, tvayi adhiṣṭhāne dīdhitiṃ kiraṇaṃ jyotiḥ iti arthaḥ, paśyati > sākṣātkurute | ’iyaṃ te mahī’ iyaṃ yogijanāntardhyānagamyajyotiḥsvarūpā te > tava mahī > citprakāśa-bhūmiḥ iti arthaḥ | yasyāṃ citprakāśa-bhūmikāyāṃ manaḥprāṇasaṃyamavān yogī antarātmadhyānena svarūpaṃ jyotiḥ paśyati, sā tava mahattā iti bhāvaḥ | bāhyaviṣayakaluṣitasya manasaḥ antarmukhatā bāhyaviṣayasaṅgatyāgena sādhanīyā | prāṇaśuddhiḥ kvacit-viṣayasaṅgapradhvaṃsānāya prabhavati | ata eva ruddhaprāṇena iti uktam | apakvapuruṣasya prāṇa bhogecchā-paratantraḥ bhavati, taṃ anudhāvati manaḥ ca | prāṇarodhena viṣayāt-nivṛttiḥ sukarā | manaḥ ca tena vaśayituṃ śakyaṃ iti prāṇaśuddhiḥ manaḥśuddhiḥ ca prāṇāyāmādi-yogāṅgatayā abhyasyete yoginā | viṣayasaṅgaḥ eva aśuddhiḥ | tasmāt nivṛttiḥ iṣyate | tat-upāyaḥ manaḥprāṇarodha-sādhanaviśeṣabalāt sampādyata iti uktam | kevalamanaḥprāṇarodhāt tu na vastusiddhiḥ | tasmāt antardhyānaṃ uktam | yadi antarmukhatvaṃ prāk-eva paripākavaśāt-viṣayākṛṣṭeḥ balīyaḥ bhavet, manorodhaḥ yāvat-apekṣaṃ-ayatnataḥ siddhasyāt | antardhyāna-upakāritvaṃ manaḥprāṇayoḥ avagantavyam | na tu tāvatā eva svarūpāvagatiḥ | tābhyāṃ antargāḍhābhyāṃ layākhyaḥ samādhiviśeṣaḥ eva sidhyet, na tu ātmabodhaḥ | sa ca ahamaḥ paramārthasākṣātkāraṇena bhavati, na punaḥ ahamaḥ vismārakeṇa layayogādinā | tasmādyat-ahaṃ iti smṛteḥ bhānasthānaṃ gamayati, tat sarvaṃ sādhanāṅgatayā svīkāryaṃ iti āśayena jñāna-adhvani bhaktimatā yoginā prāṇasaṃyama-manonigrahopāyaḥ abhimanyate ||      

dīdhitiṃ > paśyati anena śuddhāntaḥkaraṇasacivena antardhyānena yuktasya hṛdaye jyotirdarśanaṃ bhavati iti uktam | idaṃ ca jyotiḥ alaukikaṃ paramātmani aruṇācale svarūpe hṛdaye nityaṃ asmi-iti sphurataḥ ahaṃ-arthasya prakāśakaṃ bodhyam | na iha dṛgdṛśyabheda-abhyupagamāt dvaitāpattiḥ śaṅkyā | antardhyānagamyasya hṛdayajyotiṣaḥ ātmanaḥ ananyatvāt | ahaṃvṛtteḥ anyā eva hi ahaṃ sphūrtiḥ | svarūpaṃ dhyāyantī ahaṃvṛttiḥ ahaṃsphūrtau paryavasyati iti grāhyam | api ca jyotirdarśanaṃ ātmadarśanāt na atiricyate | darśanaṃ ca sākṣātkāraḥ | prāk-vastusiddheḥ dhyāyataḥ puṃsaḥ jyotirdarśanaṃ hṛdaye paramātmani eva sampadyate | dhyātṛ-dhyeyātmakadvaitasya hṛdi upasaṃhāraḥ iti siddhāntaṃ  draḍhayati ’tvayi paśyati’ iti prayogaḥ | ’iyaṃ te mahī’ iti uktyā, evaṃ yogidhyānagamyajyotirbhūmiḥ akhaṇḍacit-svarūpasya aruṇācalasya iti pratipāditam ||4
atha caikāntabhakteḥ ātmasākṣātkārasampannasya puruṣasya viśvaṃ prati svarūpāt ananyatvena siddhe, tasyāntaḥ-bahiḥ vā akhaṇḍasvarūpaṃ pratyakṣaṃ bhavati iti tasya siddhapuruṣasya sthitiṃ mahimānaṃ ca  padyaratnena pañcamena āha ---
-- 
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam -5
follows >>>>>>>>>>>

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-3

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-3
--
अहमिति कुत आयाती--
अन्विष्यान्तः प्रविष्टयाऽत्यमलधिया ।
अवगम्यं स्वं रूपं
शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥3
--
अहं-इति > अहं इति धीः स्मृतिः वा, कुतः > कस्मात्, आयाति > आगच्छति ? उदेति यावत् । इति अन्तः प्रविष्टया > अति अमलया धिया, अन्विष्य > वोचित्य, स्व-रूपं अहमः परमार्थं > स्वरूपं, अवगम्य > बिद्ध्वा, भोः अरुणाचल-भगवन्! त्वयि शाम्यति > शान्तो भवति, अहङ्कारी जीव इति शेषः । अब्धौ > सागरे, नदी-इव-इति उपमानेन अहं-धियः परमात्मनि शान्तिः उक्ता । ’अहं ब्रह्माऽस्मि इत्यादिवृत्तिविचारनिरपेक्षं स्वरूपान्वेषणं साक्षात्साधनं निरालम्बं उपदिष्टम् । सर्वस्य अपि अहं अस्मि इति प्रत्ययप्रसिद्धेः अहं प्रत्ययात् परतरस्य असिद्धेः च अहं, अतो अन्वेषणेन स्वरूपागतिः भवति । अन्वेषणक्रिया तु अहंधिया एव साध्यते । तस्याः एव स्वरूपावगतिः प्रवृत्तेः । अहंधिया वृत्ति-विक्षिप्तायां स्वरूपजिज्ञासा एव न जायते । तस्यां स्वरूपात् अन्यत्र वृत्तिषु विषयेषु वा चलन्त्यां सत्त्वं अशुद्धं भवति । तीव्रजिज्ञासया प्रेरिता अहंधीः सर्वार्थतायां अविमूढा स्वच्छा स्वरूपं अन्वेष्टुं प्रवर्तते । अत एव ’अन्तः प्रविष्टया अति अमलधिया’ इति उक्तम् ॥
--
अत्र साधकः साधनं सिद्धिः इति त्रिके अपि अहं-पदार्थः एव बोध्यः । विशेषविवेकः तु एवम् । अहंपद वाच्यार्थः आत्माभासः तु अहङ्कृतिः, स्वरूप-जिज्ञासुः एव साधकः, स्वरूपान्वेषणपरा शुद्धसत्त्वा अहंधीः एव साधनम् । आत्मा हृदयनामा सत्ताप्रत्ययाश्रयः, अस्मि-इति हृदि स्फुरन् केवलः अपरोक्षानुभवः,  अहंपद-लक्ष्यार्थः एव स्वतःसिद्धः भवति । एवं साधनस्य आदौ मध्ये अन्ते च निरन्तरं अहं एव अप्रतिहतार्थः भवति इति अवगन्तव्यम् । अथ सर्वासां वृत्तीनां अव्ययः अहमर्थः गतिः इति बोधनाय नदीनां सागरः गतिः इति औपम्यं उक्तम् । अम्भोधि सङ्गमात् अनन्तरं यथा नद्याः पृथक्सत्ता व्यापारो वा नास्ति, तथा अहमि स्वरूपं प्राप्ते शान्तिः अखण्डा भवति पुनरावृत्तिः न विद्यते । ’साधकोऽहं सिद्धोऽहं’ इति अहंद्वयं न इति बोधयितुं ’सोऽहमस्मि’ इति द्रढयितुं ’स्वं रूपं-अवगम्य शाम्यति’ इति उक्तम् ॥
--
इदं च स्वात्मान्वेषणरूपं साक्षात्साधनं अत्यन्तपक्वानां एकेषां एव सुकरम् । येषां अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते, तेषां अन्तःप्रविष्टया शुद्धया धिया स्वरूपान्वेषणं उपदिष्टं । येषां पुनः, बाह्ये सक्तं चित्तं तेषां साधनं उपदिशति चतुर्थेन पद्यरत्नेन --
--
ahamiti kuta āyātī--
anviṣyāntaḥ praviṣṭayā:'tyamaladhiyā |
avagamyaṃ svaṃ rūpaṃ
śāmyatyaruṇācala tvayi nadīvābdhau ||3
--
ahaṃ-iti > ahaṃ iti dhīḥ smṛtiḥ vā, kutaḥ > kasmāt, āyāti > āgacchati ? udeti yāvat | iti antaḥ praviṣṭayā > ati amalayā dhiyā, anviṣya > vocitya, sva-rūpaṃ ahamaḥ paramārthaṃ > svarūpaṃ, avagamya > biddhvā, bhoḥ aruṇācala-bhagavan! tvayi śāmyati > śānto bhavati, ahaṅkārī jīva iti śeṣaḥ | abdhau > sāgare, nadī-iva-iti upamānena ahaṃ-dhiyaḥ paramātmani śāntiḥ uktā | ’ahaṃ brahmā:'smi ityādivṛttivicāranirapekṣaṃ svarūpānveṣaṇaṃ sākṣātsādhanaṃ nirālambaṃ upadiṣṭam | sarvasya api ahaṃ asmi iti pratyayaprasiddheḥ ahaṃ pratyayāt paratarasya asiddheḥ ca ahaṃ, ato anveṣaṇena svarūpāgatiḥ bhavati | anveṣaṇakriyā tu ahaṃdhiyā eva sādhyate | tasyāḥ eva svarūpāvagatiḥ pravṛtteḥ | ahaṃdhiyā vṛtti-vikṣiptāyāṃ svarūpajijñāsā eva na jāyate | tasyāṃ svarūpāt anyatra vṛttiṣu viṣayeṣu vā calantyāṃ sattvaṃ aśuddhaṃ bhavati | tīvrajijñāsayā preritā ahaṃdhīḥ sarvārthatāyāṃ avimūḍhā svacchā svarūpaṃ anveṣṭuṃ pravartate | ata eva ’antaḥ praviṣṭayā ati amaladhiyā’ iti uktam ||
-- 
atra sādhakaḥ sādhanaṃ siddhiḥ iti trike api ahaṃ-padārthaḥ eva bodhyaḥ | viśeṣavivekaḥ tu evam | ahaṃpada vācyārthaḥ ātmābhāsaḥ tu ahaṅkṛtiḥ, svarūpa-jijñāsuḥ eva sādhakaḥ, svarūpānveṣaṇaparā śuddhasattvā ahaṃdhīḥ eva sādhanam | ātmā hṛdayanāmā sattāpratyayāśrayaḥ, asmi-iti hṛdi sphuran kevalaḥ aparokṣānubhavaḥ,  ahaṃpada-lakṣyārthaḥ eva svataḥsiddhaḥ bhavati | evaṃ sādhanasya ādau madhye ante ca nirantaraṃ ahaṃ eva apratihatārthaḥ bhavati iti avagantavyam | atha sarvāsāṃ vṛttīnāṃ avyayaḥ ahamarthaḥ gatiḥ iti bodhanāya nadīnāṃ sāgaraḥ gatiḥ iti aupamyaṃ uktam | ambhodhi saṅgamāt anantaraṃ yathā nadyāḥ pṛthaksattā vyāpāro vā nāsti, tathā ahami svarūpaṃ prāpte śāntiḥ akhaṇḍā bhavati punarāvṛttiḥ na vidyate | ’sādhako:'haṃ siddho:'haṃ’ iti ahaṃdvayaṃ na iti bodhayituṃ ’so:'hamasmi’ iti draḍhayituṃ ’svaṃ rūpaṃ-avagamya śāmyati’ iti uktam ||
--
idaṃ ca svātmānveṣaṇarūpaṃ sākṣātsādhanaṃ atyantapakvānāṃ ekeṣāṃ eva sukaram | yeṣāṃ antaḥkaraṇavṛttayaḥ bāhyena viṣayeṇa abādhitāḥ antarmukhatayā avatiṣṭhante, teṣāṃ antaḥpraviṣṭayā śuddhayā dhiyā svarūpānveṣaṇaṃ upadiṣṭaṃ | yeṣāṃ punaḥ, bāhye saktaṃ cittaṃ teṣāṃ sādhanaṃ upadiśati caturthena padyaratnena --
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
--
Next post :
 अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-4 follows.
--


गुरुवार, 21 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-2

 अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-2.
करुणा-पूर्ण इति > अत्र करुणा अनुग्रह-दृष्टिः भवति । अनुग्रहविधानसमृद्धिं लक्षयितुं करुणापूर्णत्वं उक्तं । सत्यां अपि अनुग्रहदृष्टौ सामग्री हि अपेक्ष्यते, यया सा निरूढव्यापारा कृतकृत्या स्यात् । सा च परमात्मनः स्वरूपं अमृतमेव सिद्धम् । येन कारुण्यं आश्रितेषु-अमोघं भवति । शोकमोहादेःमृत्योः अमृतं हि भेषजम् । अव्ययं > अनवधिकं इति द्योतयितुं अब्धिः इति उक्तम् । अनुग्रहदृष्टिसमृद्धं शोकमोहादि-मृत्युप्रध्वंसनं अव्ययं-अनवधिकं-अमृतं परमात्मनः स्वरूपं इति अर्थः ।
अरुणाचल-पदेन अक्षरं ज्योतिः अभिप्रेतं व्याख्यातम् । तस्य किरणावल्या कबलित-इति-अनेन, अलौकिकेन ज्योतिषा विश्वं व्याप्य स्थीयत इति बोध्यम् । ’घनं’ इन्द्रियग्राह्यं स्वविष्ठं तेजसा अभेदप्रायं अन्तस्तमःसान्द्रम्-इति द्योत्यते । इयत्-अनवधिक-आकाशविचरत्-बहुलगोल विश्वस्य रूपं ग्रासमात्रतया गृह्यते, अतः सहजशक्तिविशेषेण-अंशमात्रेण-इदं विश्वं सजीवं भुनक्ति इति बोधयितुं ’कबलनं’ प्रायुञ्जि ।
एकः परमात्मा अमृताम्भोधिः कारुण्यास्पदस्य शोकमोहादिमृत्युग्रस्तस्य लोकस्य, विश्वकबलनज्योतिर्मयः स्वयमप्रकाशस्य बहुलब्रह्माण्डस्य घनस्य विश्वरूपस्य, अचलः सर्वेषु चलत्सु सोऽयमिति प्रत्यभिज्ञानहेतुः अशेष-स्वप्रचारसाक्षी, अरुणः कमलायमानस्य हृदयस्य, एवं सुधाब्धिः ज्योतिर्मयः अचलः सूर्यः इति एकस्य परमात्मनो बहुधोल्लेखनं हृदयङ्गमं काव्यरसिकानाम् । अयं उल्लेखः नाम अलङ्कारः ।  किरणावलि-पदेन अलौकिकमयूखमालिनः आक्षेपः । चरमपादे च रूपकम् । तस्माद्रूपकोल्लेखयोः तिलतण्डुलन्यायेन मेलनात् संसृष्टिः ।
--
(टिप्पणी :
तुल्य -
... सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मैं महाग्रासाय वै नमो नमः ।..
-शिवाथर्वशीर्षम् )
--
एकः परमात्मा अमृताम्भोधिः कारुण्यास्पदस्य शोकमोहादिमृत्युग्रस्तस्य लोकस्य, विश्वकबलनज्योतिर्मयः स्वयमप्रकाशस्य बहुलब्रह्माण्डस्य घनस्य विश्वरूपस्य, अचलः सर्वेषु चलत्सु सोऽयमिति प्रत्यभिज्ञानहेतुः अशेष-स्वप्रचारसाक्षी, अरुणः कमलायमानस्य हृदयस्य, एवं सुधाब्धिः ज्योतिर्मयः अचलः सूर्यः इति एकस्य परमात्मनो बहुधोल्लेखनं हृदयङ्गमं काव्यरसिकानाम् । अयं उल्लेखः नाम अलङ्कारः ।  किरणावलि-पदेन अलौकिकमयूखमालिनः आक्षेपः । चरमपादे च रूपकम् । तस्माद्रूपकोल्लेखयोः तिलतण्डुलन्यायेन मेलनात् संसृष्टिः ।
एवं कृपासमुद्रस्य परमात्मनः अनुग्रहं अभ्यर्थ्य तस्य साक्षात्कार्यतां सर्वकारणतां स्वरूपं नाम च उपपादयति द्वितीयेन --
त्वय्यरुणाचल सर्वं
भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ।
हृद्यहमित्यात्मतया
नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥2
--
त्वयि इति > अरुणाचल ! भोः ज्योतिर्मय अक्षर भगवन् ! त्वयि > अधिष्ठाने आधारे वा, एतत् सर्वं परिदृश्यमानं इदं, चित्रं > आलेख्यं, भूत्वा > भवं प्राप्य, स्थित्वा > स्थितिं लब्ध्वा, प्रलीनं > विलयं गतं, च भवति, इति शेषः । सोऽसि त्वं, यतः एतस्य सर्वस्य जगद्रूपचित्रस्य जन्म-स्थिति-भङ्गं भवति । अनेन जगत्-अपेक्षया परमात्मस्वरूपं लक्षितं । सर्वस्य-अस्य चित्रत्व-उक्त्या अरुणाचलस्य चित्रपट-स्थानीयत्वं-आक्षिप्यते । जगतः वैलक्षण्यं द्योतयितुं जगत्-इति-अनुक्त्वा एतत्-सर्वं इति निर्दिश्य तत्र चित्रत्वं आरोपितम् । तेन चित्र-स्थानीयं जगत् चित्रपटस्थानीयं परमात्मानं > अरुणाचलं अन्तरा न गृह्यत इति गम्यते । जगत्-चित्रयोः साधर्म्यं तु कलानिर्मितिः इति वाच्यम् । चित्रकला-नियमानुसारेण आलेख्यं विरच्यते । सर्जनकलानियमानुसारेण जगन्निर्मीयते ।
यत्-वा, अचले त्वयि चलं सर्वं एतत् जन्म-अन्तवत् भवति इति एतत् चित्रं विचित्रं आश्चर्यम् । चल-अचलयोः तमः-प्रकाशयोः इव विरोधे अपि अघटितघटनापटीयसा शक्तिविशेषेण त्वत्तः अस्य सर्वस्य उदय-अस्तमय दर्शनात् । त्वत्-अन्यतः अस्य जगत्-चित्रस्य न अस्ति कारणसामग्री इति द्योतयितुं त्वयि-इति सप्तमी । यद्यपि ब्रह्माण्डकोटिचित्रस्याधारतया तव अवस्थानं भवति, तथाऽपि तस्य सर्वस्य निमित्तं त्वं-अन्तर्ज्वलसि इति उत्तरार्धेन आह ।
आत्मतया > आत्मनः भावः आत्मता तया, आत्मभावेन हृदि > हृदये > दहरे आकाशे अहंइति नृत्यसि । अस्मि इति अहं इति रूपावतारः > औणादिक-मदिक्-प्रत्यय-पर- कादसेः धातोः अस्मद्-शब्द-निष्पत्तेः । भोः भगवन्! हृदये अस्मि इति निरंतरं कुरुषे । अतो हेतोः तव नाम हृदयं वदन्ति विज्ञाः इति शेषः । अहं-इति निरंतरस्फुरणं एव नर्तनम् । सति एव अस्मि इति स्फुरति द्रष्टरि, अस्य सर्वस्य दर्शनं सम्भवति । तत्रैव जगत्-चित्र-दर्शन-अदर्शनयोः व्यवहारः सम्पद्यते । परमात्मनः नित्यत्वं, अनित्यता जगतः च अनेन प्रतिपादिते । बाह्यस्य जगदाकार-चित्रस्य-अधिष्ठानतया अखण्डस्वरूपस्य साक्षात्कारः तावत् न भवति, यावत् चित्रदर्शनं भवति । चित्रदर्शनात् निवृत्तायां दृष्टौ चित्रफलकस्थानीयं-अखण्डस्वरूपं केवला-अनन्तदृष्टिः एव अवशिष्यते । सा च अस्मिता-प्रत्यय-आस्पदं हृदयं भवति । तदेव-अहंपद-लक्ष्यार्थः अरुणाचलाख्यः परमात्मा, यस्मिन् उदयास्तमयौ लोकानां, यस्य-एव नर्तनात् अन्तर्वृत्तीनां बहिर्विषयाणां च व्यवहारः ।
अत्र श्लोके पूर्वार्धेन जगतः तत्कारणस्य अरुणाचलस्य च चित्रतदाधारात्मकः सम्बन्धः प्रतिपादितः । उत्तरार्धेन जीवस्य तदाश्रयतया अवस्थितस्य अरुणाचलस्य च स्वरूपात्मकः सम्बन्धः प्रतिपादितः । एवं जगदाधारतया च यस्य-अवस्थानं तस्य अरुणाचलस्य अहं-पद-परमार्थभूत-हृदय-शब्दवाच्यत्वं उक्तम् । अत एव उक्ता तस्य सहजनर्तनक्रिया । इमां एव मायां आहुः एके, यया सर्वभूतानि भ्रामयन् ईश्वरः हृदये तिष्ठति इति गीतासु (18/61) गीतम् ॥2
अथ अहं-अर्थभूतेन आत्मभावेन नृत्यन् अरुणाचलः अपरोक्षः चेत् स कथं साक्षात्कार्यः? अतः तत् साधनं आह तृतीयेन --
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
*
    


--
karuṇā-pūrṇa iti > atra karuṇā anugraha-dṛṣṭiḥ bhavati | anugrahavidhānasamṛddhiṃ lakṣayituṃ karuṇāpūrṇatvaṃ uktaṃ | satyāṃ api anugrahadṛṣṭau sāmagrī hi apekṣyate, yayā sā nirūḍhavyāpārā kṛtakṛtyā syāt | sā ca paramātmanaḥ svarūpaṃ amṛtameva siddham | yena kāruṇyaṃ āśriteṣu-amoghaṃ bhavati | śokamohādeḥmṛtyoḥ amṛtaṃ hi bheṣajam | avyayaṃ > anavadhikaṃ iti dyotayituṃ abdhiḥ iti uktam | anugrahadṛṣṭisamṛddhaṃ śokamohādi-mṛtyupradhvaṃsanaṃ avyayaṃ-anavadhikaṃ-amṛtaṃ paramātmanaḥ svarūpaṃ iti arthaḥ |
aruṇācala-padena akṣaraṃ jyotiḥ abhipretaṃ vyākhyātam | tasya kiraṇāvalyā kabalita-iti-anena, alaukikena jyotiṣā viśvaṃ vyāpya sthīyata iti bodhyam | ’ghanaṃ’ indriyagrāhyaṃ svaviṣṭhaṃ tejasā abhedaprāyaṃ antastamaḥsāndram-iti dyotyate | iyat-anavadhika-ākāśavicarat-bahulagola viśvasya rūpaṃ grāsamātratayā gṛhyate, ataḥ sahajaśaktiviśeṣeṇa-aṃśamātreṇa-idaṃ viśvaṃ sajīvaṃ bhunakti iti bodhayituṃ ’kabalanaṃ’ prāyuñji |
--  
ekaḥ paramātmā amṛtāmbhodhiḥ kāruṇyāspadasya śokamohādimṛtyugrastasya lokasya, viśvakabalanajyotirmayaḥ svayamaprakāśasya bahulabrahmāṇḍasya ghanasya viśvarūpasya, acalaḥ sarveṣu calatsu so:'yamiti pratyabhijñānahetuḥ aśeṣa-svapracārasākṣī, aruṇaḥ kamalāyamānasya hṛdayasya, evaṃ sudhābdhiḥ jyotirmayaḥ acalaḥ sūryaḥ iti ekasya paramātmano bahudhollekhanaṃ hṛdayaṅgamaṃ kāvyarasikānām | ayaṃ ullekhaḥ nāma alaṅkāraḥ |  kiraṇāvali-padena alaukikamayūkhamālinaḥ ākṣepaḥ | caramapāde ca rūpakam | tasmādrūpakollekhayoḥ tilataṇḍulanyāyena melanāt saṃsṛṣṭiḥ |
--
(Note :
Compare 
... sarvaṃ jagaddhitaṃ vā etadakṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyamagrāhyeṇa bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmeṇa vāyavyaṃ vāyavyena grasati tasmaiṃ mahāgrāsāya vai namo namaḥ |..
-śivātharvaśīrṣam )
--
ekaḥ paramātmā amṛtāmbhodhiḥ kāruṇyāspadasya śokamohādimṛtyugrastasya lokasya, viśvakabalanajyotirmayaḥ svayamaprakāśasya bahulabrahmāṇḍasya ghanasya viśvarūpasya, acalaḥ sarveṣu calatsu so:'yamiti pratyabhijñānahetuḥ aśeṣa-svapracārasākṣī, aruṇaḥ kamalāyamānasya hṛdayasya, evaṃ sudhābdhiḥ jyotirmayaḥ acalaḥ sūryaḥ iti ekasya paramātmano bahudhollekhanaṃ hṛdayaṅgamaṃ kāvyarasikānām | ayaṃ ullekhaḥ nāma alaṅkāraḥ |  kiraṇāvali-padena alaukikamayūkhamālinaḥ ākṣepaḥ | caramapāde ca rūpakam | tasmādrūpakollekhayoḥ tilataṇḍulanyāyena melanāt saṃsṛṣṭiḥ |
--   
evaṃ kṛpāsamudrasya paramātmanaḥ anugrahaṃ abhyarthya tasya sākṣātkāryatāṃ sarvakāraṇatāṃ svarūpaṃ nāma ca upapādayati dvitīyena --
tvayyaruṇācala sarvaṃ
bhūtvā sthitvā pralīnametaccitram |
hṛdyahamityātmatayā
nṛtyasi bhoste vadanti hṛdayaṃ nāma ||2
--
tvayi iti > aruṇācala ! bhoḥ jyotirmaya akṣara bhagavan ! tvayi > adhiṣṭhāne ādhāre vā, etat sarvaṃ paridṛśyamānaṃ idaṃ, citraṃ > ālekhyaṃ, bhūtvā > bhavaṃ prāpya, sthitvā > sthitiṃ labdhvā, pralīnaṃ > vilayaṃ gataṃ, ca bhavati, iti śeṣaḥ | so:'si tvaṃ, yataḥ etasya sarvasya jagadrūpacitrasya janma-sthiti-bhaṅgaṃ bhavati | anena jagat-apekṣayā paramātmasvarūpaṃ lakṣitaṃ | sarvasya-asya citratva-uktyā aruṇācalasya citrapaṭa-sthānīyatvaṃ-ākṣipyate | jagataḥ vailakṣaṇyaṃ dyotayituṃ jagat-iti-anuktvā etat-sarvaṃ iti nirdiśya tatra citratvaṃ āropitam | tena citra-sthānīyaṃ jagat citrapaṭasthānīyaṃ paramātmānaṃ > aruṇācalaṃ antarā na gṛhyata iti gamyate | jagat-citrayoḥ sādharmyaṃ tu kalānirmitiḥ iti vācyam | citrakalā-niyamānusāreṇa ālekhyaṃ viracyate | sarjanakalāniyamānusāreṇa jagannirmīyate |  
yat-vā, acale tvayi calaṃ sarvaṃ etat janma-antavat bhavati iti etat citraṃ vicitraṃ āścaryam | cala-acalayoḥ tamaḥ-prakāśayoḥ iva virodhe api aghaṭitaghaṭanāpaṭīyasā śaktiviśeṣeṇa tvattaḥ asya sarvasya udaya-astamaya darśanāt | tvat-anyataḥ asya jagat-citrasya na asti kāraṇasāmagrī iti dyotayituṃ tvayi-iti saptamī | yadyapi brahmāṇḍakoṭicitrasyādhāratayā tava avasthānaṃ bhavati, tathā:'pi tasya sarvasya nimittaṃ tvaṃ-antarjvalasi iti uttarārdhena āha |
ātmatayā > ātmanaḥ bhāvaḥ ātmatā tayā, ātmabhāvena hṛdi > hṛdaye > dahare ākāśe ahaṃiti nṛtyasi | asmi iti ahaṃ iti rūpāvatāraḥ > auṇādika-madik-pratyaya-para- kādaseḥ dhātoḥ asmad-śabda-niṣpatteḥ | bhoḥ bhagavan! hṛdaye asmi iti niraṃtaraṃ kuruṣe | ato hetoḥ tava nāma hṛdayaṃ vadanti vijñāḥ iti śeṣaḥ |ahaṃ-iti niraṃtarasphuraṇaṃ eva nartanam | sati eva asmi iti sphurati draṣṭari, asya sarvasya darśanaṃ sambhavati | tatraiva jagat-citra-darśana-adarśanayoḥ vyavahāraḥ sampadyate | paramātmanaḥ nityatvaṃ, anityatā jagataḥ ca anena pratipādite | bāhyasya jagadākāra-citrasya-adhiṣṭhānatayā akhaṇḍasvarūpasya sākṣātkāraḥ tāvat na bhavati, yāvat citradarśanaṃ bhavati | citradarśanāt nivṛttāyāṃ dṛṣṭau citraphalakasthānīyaṃ-akhaṇḍasvarūpaṃ kevalā-anantadṛṣṭiḥ eva avaśiṣyate | sā ca asmitā-pratyaya-āspadaṃ hṛdayaṃ bhavati | tadeva-ahaṃpada-lakṣyārthaḥ aruṇācalākhyaḥ paramātmā, yasmin udayāstamayau lokānāṃ, yasya-eva nartanāt antarvṛttīnāṃ bahirviṣayāṇāṃ ca vyavahāraḥ |
atra śloke pūrvārdhena jagataḥ tatkāraṇasya aruṇācalasya ca citratadādhārātmakaḥ sambandhaḥ pratipāditaḥ | 
uttarārdhena jīvasya tadāśrayatayā avasthitasya aruṇācalasya ca svarūpātmakaḥ sambandhaḥ pratipāditaḥ | evaṃ jagadādhāratayā ca yasya-avasthānaṃ tasya aruṇācalasya ahaṃ-pada-paramārthabhūta-hṛdaya-śabdavācyatvaṃ uktam | ata eva uktā tasya sahajanartanakriyā | imāṃ eva māyāṃ āhuḥ eke, yayā sarvabhūtāni bhrāmayan īśvaraḥ hṛdaye tiṣṭhati iti gītāsu (18/61) gītam ||2 
atha ahaṃ-arthabhūtena ātmabhāvena nṛtyan aruṇācalaḥ aparokṣaḥ cet sa kathaṃ sākṣātkāryaḥ? ataḥ tat sādhanaṃ āha tṛtīyena --
--
अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-3.
follows in the next post.
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
*




बुधवार, 20 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-1.

॥ अरुणाचलपञ्चरत्नदर्पणम् ॥
श्रीभगवद्रमणमहर्षिप्रोक्तस्य अरुणाचलपञ्चरत्नस्य व्याख्या
[भारद्वाजेन कपालिना रचिता]
--
॥ श्रीरमणध्यानम् ॥
नीलारविन्दसुहृदा सदृशं प्रसादे
तुल्यं तथा महसि तोयजबान्धवेन ।
ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं
संस्मारयन्तमचलं तमनुस्मरामः ॥
--
नामंनाममिदं धाम रमणं नाम भामताम् ।
पञ्चानां पद्यरत्नानां प्रशस्तिं प्रारभामहे ॥1
अरुणाचलकारुण्यवैभवादर्शविग्रहाम् ।
प्रणुमः संहतिं भासां भवान्धतमसद्रुहाम् ॥2
अद्भुतं तन्महत्किञ्चिदरुणाचलसंज्ञकम् ।
इति धीरस्य धीरस्य काचिदाबाल्यभासिनी ॥3
स्वरूपबोधसम्पन्नं धात्रीव जनकान्तिकम् ।
कुमारमेनमानैषीदरुणाचलसन्निधिं ॥4
सोऽयं महर्षिर्भगवानगासीदरुणाचलम् ।
आर्यागीतिभिरार्याणां वाण्या पञ्चभिरुज्ज्वलम् ॥5
अशिक्षितोऽपि गैर्वाणीच्छन्दोलङ्कृतिरीतिषु ।
दर्शनेनापरोक्षेण श्रवणादन्तरश्रुतेः ॥6
दुर्ग्रहाण्यपि तत्त्वानि सुग्रहाण्यादधन्मुनिः ।
रोचयन्कमनीयेन काव्यबन्धेन गीतवान् ॥7
दीप्तया पञ्चरत्नस्य प्रभया यः प्रकाश्यते ।
चिनुमस्तं समासेन रमणीयार्थसञ्चयम् ॥8
अरुणाचलसम्बुद्धिः पञ्चस्वपि च गीतिषु ।
परमात्मनि रक्तानां रतिं धत्ते रसोत्तराम्  ॥9
हृदयस्य प्रसादः स्याद् ईश्वरस्य प्रसादतः ।
तदिहाद्येन पद्येन स्तूयते करुणार्णवः ॥10
नित्यः समाश्रयो विश्वस्यात्मा विश्वं तु नश्वरं ।
हृदयस्थः स हृदयं  द्वितीये प्रतिपादितं ॥11
अहमोऽन्वेषणादन्तर्दृढया शुद्धया धिया ।
स्वात्मबोधात्परा शान्तिस्तृतीये परिकीर्तिता ॥12 
बहिर्विषयहानेन मनःप्राणनिरोधतः  । 
अंतर्ध्यानयुतो योगी पश्यति ज्योतिरीश्वरे ॥13 
महिमा स महेशस्य चतुर्थे सम्प्रगीयते । 
एवं ज्ञानं च योगं च प्रसादाप्ति पुरस्सरम् ॥14
परनिःश्रेयसप्राप्तेरुपायं भगवानृषिः । 
सङ्कीर्त्य पञ्चमे  प्राह परमां भक्तिमन्तिमे ॥15
समर्पये चित्तं सर्वेशे विश्वस्मिन्पश्यतः परम् ।
एकान्तभक्तेः  सिद्धस्य गीता सम्पदनुत्तमा ॥16
परमात्मगमध्वानमेवं चरितमात्मना ।
दर्शयन्देशिकेन्द्रोऽयमस्तौषीद्रमणः परम्  ॥17
अनुग्रहसमारम्भामात्मसिद्धिकथां निजाम् ।
महर्षेर्द्योतयन्नेष स्तोत्रराजो विराजते  ॥18
--
तदिदं भगवता रमणेन महर्षिणा गीर्वाणवाण्या आर्यागीतिभिः गीतं अरुणाचलपञ्चरत्नं नाम पद्यपञ्चकं व्याख्यास्यते । अरुणाचलपञ्चरत्नं > ’पञ्चानां रत्नानां पद्यश्रेष्ठानां समाहारः पञ्चरत्नं’ > अरुणाचलस्य पञ्चरत्नं, > प्रतिपादकत्वसम्बन्धे षष्ठी । अरुणाचलनिरूपितप्रतिपादकत्वसम्बन्धवत्पद्यरत्नपञ्चकमिति यावत् । तस्येदमाद्यं पद्यं भवति --
करुणापूर्णसुधाब्धे
कबलितघनविश्वरूप किरणावल्या ।
अरुणाचलपरमात्मन्
अरुणो भव चित्तकञ्जसुविकासाय ॥1
--
करुणेति > करुणया अनुकम्पया, पूर्णः > समृद्धः > करुणापूर्णः, सुधायाः > अमृतपदवाच्यायाः, अब्धिः > समुद्रः, > सुधाब्धिः, करुणापूर्णश्चासौ सुधाब्धिश्च > करुणापूर्ण सुधाब्धिः तस्य सम्बुद्धिः । किरणावल्या > मयूखमालया, कबलितघनविश्वरूप ! > कबलितघनं विश्वस्य रूपं येन तस्य सम्बोधनम् । अरुणः > सूर्यवाची ज्योतिष उपलक्षणम् । तथा चेदं तैजसलिङ्गक्षेत्रमाहुः स्थलपुराणविदः । तस्मादक्षरस्य ज्योतिषः परमात्मनः सम्बोधनं बोध्यम् । तच्च ज्योतिरक्षरं परमात्मपदव्यवहार्यं चित्तकमलविकासाय भासतामपि चतुर्थचरणेन प्रार्थयते । चित्तकञ्जसुविकासाय > चित्तं हृदयमेव कञ्जं, तस्य सुविकासाय > शोभनाय विकासाय, त्वं अरुणः > सूर्यो भव । पद्नायमानस्य हृदयस्य पद्मबान्धवायस्व भगवन्निति प्रार्थना ।
--

--
              śrīḥ
|| aruṇācalapañcaratnam ||
karuṇāpūrṇasudhābdhe
kabalitaghanaviśvarūpakiraṇāvalyā ||
aruṇācalaparamātman
aruṇo bhava cittakañjasuvikāsāya ||1
tvayyaruṇācala sarvaṃ
bhūtvā sthitvā pralīnametaccitram ||
hṛdyahamityātmatayā
nṛtyasi bhoste vadanti hṛdayaṃ nāma ||2
ahamiti kuta āyātī ---
tyanviṣyāntaḥ praviṣṭayā:'tyamaladhiyā ||
avagamya svaṃ rūpaṃ
śāmyatyaruṇācala tvayi nadīvābdhau ||3
tyaktvāviṣayaṃ bāhyaṃ
ruddhaprāṇena ruddhamanasā:'ntastvām ||
dhyāyanpaśyati yogī
dīdhitimaruṇācala tvayi mahīyaṃ te ||4
tvayyarpitamanasā tvāṃ
paśyansarvaṃ tavākṛtitayā satatam ||
bhajate:'nanyaprītyā
sa jayatyaruṇācala tvayi sukhe magnaḥ ||5
--
|| aruṇācalapañcaratnadarpaṇam ||
śrībhagavadramaṇamaharṣiproktasya aruṇācalapañcaratnasya vyākhyā
[bhāradvājena kapālinā racitā]
--
|| śrīramaṇadhyānam ||
nīlāravindasuhṛdā sadṛśaṃ prasāde
tulyaṃ tathā mahasi toyajabāndhavena |
brāhmyāṃ sthitau tu pitaraṃ vaṭamūlavāsaṃ
saṃsmārayantamacalaṃ tamanusmarāmaḥ ||
--
nāmaṃnāmamidaṃ dhāma ramaṇaṃ nāma bhāmatām |
pañcānāṃ padyaratnānāṃ praśastiṃ prārabhāmahe ||1
aruṇācalakāruṇyavaibhavādarśavigrahām |
praṇumaḥ saṃhatiṃ bhāsāṃ bhavāndhatamasadruhām ||2
adbhutaṃ tanmahatkiñcidaruṇācalasaṃjñakam |
iti dhīrasya dhīrasya kācidābālyabhāsinī ||3
svarūpabodhasampannaṃ dhātrīva janakāntikam |
kumāramenamānaiṣīdaruṇācalasannidhiṃ ||4
so:'yaṃ maharṣirbhagavānagāsīdaruṇācalam |
āryāgītibhirāryāṇāṃ vāṇyā pañcabhirujjvalam ||5
aśikṣito:'pi gairvāṇīcchandolaṅkṛtirītiṣu |
darśanenāparokṣeṇa śravaṇādantaraśruteḥ ||6
durgrahāṇyapi tattvāni sugrahāṇyādadhanmuniḥ |
rocayankamanīyena kāvyabandhena gītavān ||7
dīptayā pañcaratnasya prabhayā yaḥ prakāśyate |
cinumastaṃ samāsena ramaṇīyārthasañcayam ||8
aruṇācalasambuddhiḥ pañcasvapi ca gītiṣu |
paramātmani raktānāṃ ratiṃ dhatte rasottarām ||9
hṛdayasya prasādaḥ syād īśvarasya prasādataḥ |
tadihādyena padyena stūyate karuṇārṇavaḥ ||10
nityaḥ samāśrayo viśvasyātmā viśvaṃ tu naśvaraṃ |
hṛdayasthaḥ sa hṛdayaṃ dvitīye pratipāditam ||11
ahamo:'nveṣaṇādantardṛḍhayā śuddhayā dhiyā |
svātmabodhātparā śāntistṛtīye parikīrtitā ||13
mahimā sa maheśasya caturthe sampragīyate |
evaṃ jñānaṃ ca yogaṃ ca prasādāptipurassaram ||14
paraniḥśreyasaprāpterupāyaṃ bhagavānṛṣiḥ |
saṅkīrtya pajhcame prāha paramāṃ bhaktirantime ||15
samarpya cittaṃ sarveśe viśvasminpaśyataḥ param |
ekāntabhakteḥ siddhasya gītā sampadanuttamā ||16
paramātmagamadhvānamevaṃ caritamātmanā |
darśayandeśikendro:'yamastauṣīdramaṇaḥ param ||17
anugrahasamārambhāmātmasiddhikathāṃ nijām |
maharṣerdyotayanneṣa stotrarājo virājate ||18
--
tadidaṃ bhagavatā ramaṇena maharṣiṇā gīrvāṇavāṇyā āryāgītibhiḥ gītaṃ aruṇācalapañcaratnaṃ nāma padyapañcakaṃ vyākhyāsyate | aruṇācalapañcaratnaṃ > ’pañcānāṃ ratnānāṃ padyaśreṣṭhānāṃ samāhāraḥ pañcaratnaṃ’ > aruṇācalasya pañcaratnaṃ, > pratipādakatvasambandhe ṣaṣṭhī | aruṇācalanirūpitapratipādakatvasambandhavatpadyaratnapañcakamiti yāvat | tasyedamādyaṃ padyaṃ bhavati --
karuṇāpūrṇasudhābdhe
kabalitaghanaviśvarūpa kiraṇāvalyā |
aruṇācalaparamātman
aruṇo bhava cittakañjasuvikāsāya ||1
--
karuṇeti > karuṇayā anukampayā, pūrṇaḥ > samṛddhaḥ > karuṇāpūrṇaḥ, sudhāyāḥ > amṛtapadavācyāyāḥ, abdhiḥ > samudraḥ, > sudhābdhiḥ, karuṇāpūrṇaścāsau sudhābdhiśca > karuṇāpūrṇa sudhābdhiḥ tasya sambuddhiḥ | kiraṇāvalyā > mayūkhamālayā, kabalitaghanaviśvarūpa ! > kabalitaghanaṃ viśvasya rūpaṃ yena tasya sambodhanam | aruṇaḥ > sūryavācī jyotiṣa upalakṣaṇam | tathā cedaṃ taijasaliṅgakṣetramāhuḥ sthalapurāṇavidaḥ | tasmādakṣarasya jyotiṣaḥ paramātmanaḥ sambodhanaṃ bodhyam | tacca jyotirakṣaraṃ paramātmapadavyavahāryaṃ cittakamalavikāsāya bhāsatāmapi caturthacaraṇena prārthayate | cittakañjasuvikāsāya > cittaṃ hṛdayameva kañjaṃ, tasya suvikāsāya > śobhanāya vikāsāya, tvaṃ aruṇaḥ > sūryo bhava | padnāyamānasya hṛdayasya padmabāndhavāyasva bhagavanniti prārthanā |
--
Note :
1.The above Sanskrit text (and commentary upon the hymn to Arunacala) has been composed / written by :
Bharadvaja Kapali
and was published by :
Sri Ramanashramam, Tiruvannamalai,
2.The English Translation of the same is available under the titles :
"Five Hymns to Arunachala"
and,
"The Cardinal Teachings of the Maharshi"
(Published by Sri Ramanashramam, Tiruvannamalai,)
3.My above post is the First part of the Sanskrit text (and commentary upon the hymn to Arunacala composed by Bharadvaja Kapali) above-referred to.
--
Next part in the next post :
॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-2
--





  

     
  

रविवार, 15 मई 2016

शुक्रवार, 12 फ़रवरी 2016

Krishna Das at Ramanasramam

Dear Saranagati Readers,

For the new video, please go to:

Please find enclosed links for the remixed and professionally edited video recording of the recent concert by Krishna Das at Ramanasramam on 14th January for free downloading. This video was taken by a professional team from Chennai who were doing the video live-stream for the HD monitors at the outdoor concert sites. Owing to the editing process, these final edited versions are only now reaching us, hence the delay in publishing them.

For the new video, please go to:

Kirtan with Krishna Das-Part I at: 
https://www.youtube.com/watch?v=06okMPZo0Us
Kirtan with Krishna Das-Part II at: 
https://www.youtube.com/watch?v=B6PMsCclywg
For the video team's remix of audio files of the concert in mp3 format, please go to the Ashram website for free downloading:
http://www.sriramanamaharshi.org/resource_centre/audio/kirtan-with-krishna-das/
--

मंगलवार, 5 जनवरी 2016

मी कोण ? நான் யார் ?

॥ ॐ नमो भगवते श्रीरमणाय ॥
मी कोण ?
நான் யார்

--
ज्या अर्थी दुःखविरहित अखंड सुखाची प्रत्येक प्राणिमात्रास इच्छा आहे, तसेच ज्याअर्थी प्रत्येकाला स्वतःबद्दल नितांत प्रेम आहे असे दिसून येते, आणि ज्याअर्थी केवळ सुख हेंच प्रेमाचे कारण आहे, ज्याअर्थी मनोविहीन निद्रावस्थेत, ज्या सुखाचा प्रत्येकाला अनुभव येतो त्या आत्मस्वरूपाच्या सुखाचा लाभ घडण्यास प्रत्येकाने आपले स्वरूप ओळखणे अगत्याचे आहे, त्यासाठी ’मी कोण’ अशा स्वरूपाची विचारणा हे प्रमुख साधन आहे ।
--
प्र. : 1.मी कोण?
उ. : सप्तधातूंचे बनलेले हे स्थूल शरीर मी नव्हें ; शब्द, स्पर्श, रूप, रस आणि गंध या पाच विषयांचे ज्ञान करून देणारीं श्रोत्रेन्द्रिय, स्पर्शेंद्रिय, दृगिंद्रिय, जिह्वेंद्रिय, व घ्राणेंद्रिय ही पाच ज्ञानेंद्रिये मी नव्हे । बोलणे, हालचाल करणे, ग्रहण करणे, मलमूत्रादी विसर्जन करणे आणि उपभोग घेणे या क्रिया अनुक्रमे करणारी वाणी, पाय, हात, गुद, आणि उपस्थ (म्ह. जननेंद्रिय) ही पाच कर्मेंद्रिये मी नव्हे; विचार करणारे मन ही मी नव्हे; विषयांचे शेष संस्कार मात्र धारण करणारे विषयशून्य व क्रियाशून्य अज्ञानही मी नव्हे ।
प्र. : 2. जर यांपैकी काही मी नाही, तर मी कोण ?
उ. : वर उल्लेखलेल्या सर्वांचे ’हे नाही’, ’हे नाही’ असे निराकरण केल्यावर जी केवळ ज्ञप्ती (अहंस्फूर्ती) उरते, ती मी आहे ।
प्र. : 3. ज्ञप्तीचे स्वरूप काय आहे ?
उ. : सत्-चित्-आनंद हे ज्ञप्तीचे स्वरूप आहे ।
प्र. : 4. आत्मस्वरूपाचा लाभ केव्हा होईल ?
उ. : जेव्हा दृश्य जग दिसेनासे होईल, तेव्हा साक्षी जो आत्मा त्याच्या स्वरूपाची अनुभूती येईल ।
प्र. : 5. जग हे (सत्य म्हणून) भासत असतानाही स्वरूप साक्षात्कार होणार नाही काय ?
उ. : नाही होणार ।
प्र. : 6. : का ?
उ. : द्रष्टा आणि दृश्य वस्तू ही दोरी आणि साप यांसारखी आहेत । ज्याप्रमाणे आभासात्मक सापाच्या मिथ्या ज्ञानाचा लोप झाल्याशिवाय आधारभूत दोरीचे ज्ञान होणार नाही, त्याप्रमाणे जग हे सत्य आहे, या समजुतीचे निराकरण झाल्याशिवाय आधारभूत आत्मस्वरूपाचा साक्षात्कार होणार नाही ।
प्र. : 7. दृश्य विषय असलेल्या जगाचा लोप केव्हा होईल ?
उ. : सर्व प्रकारचे विज्ञ्न व सर्व क्रिया यांचे कारण असलेले मन जेव्हा प्रशांत बनेल, तेव्हा जगाचा लोप होईल ।
प्र. : 8. मनाचे स्वरूप काय आहे ?
उ. : जिला मन म्हणतात, ती आत्मस्वरूपात राहणारी एक अद्भूत् शक्ती आहे । तिच्यामुळे सर्व प्रकारचे विचार (वृत्ती) उठतात । विचारांहून वेगळी मन अशी दुसरी वस्तू नाही । गाढ झोपेत विचार नसतात आणि जगही नसते । जागृती आणि स्वप्न या दोन अवस्थांत विचार असतात आणि जगही असते । ज्या प्रमाणे एखादा कोळी स्वतःमधून (जाळ्याचे) तंतू बाहेर काढतो आणि पुन्हा स्वतःत ओढून घेतो, त्याप्रमाणे मन स्वतःतून जग निर्माण करते आणि पुन्हा स्वतःतच विलीन करते । जेव्हा मन त्मस्वरूपातून बाहेर निघते, तेव्हा जग दिसते । म्हणून जेव्हा जग (सत्य म्हणून) दिसते, तेव्हा आत्मस्वरूप दिसत नाही; आणि जेव्हा आत्मस्वरूप दिसते (म्ह. प्रकाशते), तेव्हा जग दिसत नाही । जेव्हा मनाच्या स्वरूपाचा शोध एखादा मनुष्य सातत्याने घेतो, तेव्हा मन मरते आणि आत्मस्वरूप तेवढे उरते । ज्याला ’स्वरूप’ असे म्हणतात, तो आत्माच होय । मन नेहमी कोणत्या तरी स्थूल पदार्थावर अवलंबून राहते । ते एकाकी राहू शकत नाही । मनालाच ’सूक्ष्म शरीर’ किंवा ’जीव’ असे म्हणतात ।
प्र. : 9. मनाचे स्वरूप जाणण्याचा विचारमार्ग (Path of Enquiry) कोणता ?
उ. : या शरीरात ’मी’ असा जो विचार उठतो ते मन होय । शरीरात ’मी’ हा विचार कुठून उठतो, याचा जर एखाद्याने शोध घेतला, तर तो हृदयात उठतो, असे त्याला आढळून येईल । तेच मनाचे उत्पत्तिस्थान होय । ’मी’ ’मी’ असाही जरी एखाद्याने सतत विचार केला, तरी तो त्याच ठिकाणी पोहोचेल । मनात उठणार्‍या विचारात ’मी’ हा विचार पहिला आहे । हा उठल्यावरच इतर विचार उठतात । प्रथम(उत्तम)पुरुषवाचक / (अस्मद्) सर्वनामानंतरच द्वितीय(मध्यम)पुरुषवाचक / (युष्मद्) व तृतीय(अन्य)पुरुषवाचक (तत्) सर्वनामे अस्तित्वात येतात । प्रथमपुरुषवाचक सर्वनामाशिवाय द्वितीय व तृतीयपुरुषवाचक सर्वनामे असू शकणार नाहीत ।
प्र. : 10. मन कसे प्रशांत होईल ?
उ. : ’मी कोण?’ या विवेकाने । ’मी कोण’ हा विचार इतर सर्व विचारांचा नाश करील, आणि पेटणार्‍या चितेला हलवून अधिक प्रज्वलित करण्यास वापरलेल्या काठीप्रमाणे, तोही विचार शेवटी नष्ट होईल । मग आत्मस्वरूपाची अनुभूती येईल ।
प्र. : 11. ’मी कोण’ या विचाराशी अखंड एकनिष्ठ राहण्याचा उपाय कोणता ?
उ. : इतर विचार उठले असताना आपण त्यांच्या पाठोपाठ जाऊ नये ; तर असा शोध घ्यावा की, ’हे (विचार) कुणाला येत आहेत ? ’किती विचार उठतात ? हा प्रश्न महत्वाचा नाही । जसजसा एकेक विचार उठेल, तसतसा चिकाटीने आपण शोध घ्यावा की, ’हा विचार कुणाला आला आहे ? ’यावरा ’मला’ असे उत्तर येईल ।त्यावर जर असा प्रश्न केला की, ’मी कोण?’ तर मन आपल्या उगमाकडे परत फिरेल ; आणि उठलेला विचार लोप पावेल । या सतत अभ्यासाने मनाला आपल्या उगमस्थानी स्थिरावण्याची कला साधेल । जेव्हा सूक्ष्म मन मेंदू आणि इंद्रिये यांमधून बाहेर पडते, तेव्हा स्थूल नामरूपे दिसू लागतात । मनाला बाहेर पडू न देता, हृदयात स्वस्थ करण्याच्या प्रक्रियेला ’अन्तर्मुखता’ असे म्हणतात ; व बाहेर जाऊ देण्याच्या प्रक्रियेला ’बहिर्मुखता’ असे म्हणतात । अशा रीतिने जेव्हा मन हृदयात स्वस्थ होते, तेव्हा ’मी’ हे विचारकेंद्र लोप पावते ; आणि अखंड असणारा आत्मा प्रकाशात राहतो । कोणतीही गोष्ट करताना माणसाने ’मी करतो’ या अहंकारास थारा न देता ती करावी । माणूस जर असा वागेल, तर सर्व शिवस्वरूप (ईश्वरस्वरूप) असल्याचे त्याला दिसेल ।
प्र. : 12. मन प्रशांत करण्यास दुसरे उपाय नाहीत काय ?
उ. : विवेका (enquiry) शिवाय इतर प्रभावी उपाय नाहीत । इतर उपायांनी मन ताब्यात आणण्याचा प्रयत्नकेल्यास ते ताब्यात आल्या सारखे वाटेल ; पण पुन्हा ते बाहेर जाईल । प्राणायामानेही मन निश्चल राहील । मन आणि प्राण या दोहोंचे मूळ एकच आहे । वस्तुतः विचार हे मनाचे स्वरूप आहे । ’मी’ हा विचार मनाचा पहिला विचार आहे ; आणि तोच अहंकार होय । जेथून अहंकार निघतो तेथूनच प्राणही निघतो म्हणून जेव्हा मन प्रशांत बनते, तेव्हा प्राणायाम होतो ; आणि जेव्हा प्राणायाम होतो, तेव्हा मन प्रशांत बनते । गाढ झोपेत मात्र जरी मन प्रशांत असते, तरी प्राणाचे स्पंदन थांबत नाही ।देहाचे रक्षण व्हावे आणि इतर लोकांना तो मृत झाला आहे असे वाटू नये, या हेतूने ईश्वरी इच्छेनुसारच हे सारे घडत असते । जागृतावस्थेत व समाधीत मन प्रशांत बनले असता, प्राणायाम होतो । प्राण हे मनाचे स्थूल रूप आहे । मरणकाळ येईपर्यंत मन प्राणाला देहात राहू देते ; आणि देह मृत्य्मुखी पडतो तेव्हा मन आपल्याबरोबर प्राणाला घेऊन जाते । म्हणून प्राणायामाचा अभ्यास हे मनोनिग्रहाचे केवळ एक साधन आहे । त्यामुळे मनोनाश होणार नाही ।
प्राणायामासारखी परमेश्वराचे मूर्तिध्यान, मंत्रजप, उपवास इत्यादी मन प्रशांत करण्याची केवळ साहाय्यक साधने होत ।
  परमेश्वराच्या मूर्तिध्यानाने आणि मंत्रजपाने मन एकाग्र बनते । सतत भटकत राहणे हा मनाचा धर्म आहे । ज्याप्रमाणे हत्तीला सोंडेत धरण्यासाठी साखळी दिली असता, ती तो सतत पड़ून ठेवील : दूसरे काही पकडणार नाही ; त्याप्रमाणे नामरूपांत गुंतून राहिलेले मन केवळ त्यांचेच ग्रहण करीत राहील, जेव्हा मन असंख्य विचारांच्या रूपाने फाकते, तेव्हा प्रत्येक विचार दुबळा बनतो ; पण जसजसे विचार लोप पावतात, तसतसे मन एकाग्र व समर्थ बनते । अशा मनाला आत्मविचार सोपा वाटेल । सर्व नियमांत सात्त्विक व मित आहाराचा नियम उत्कृष्ट आहे । या नियमाचे पालन केल्यास मनाचा सत्त्वगुण वाढेल आणि ते आत्मविचारास साहाय्यक बनेल ।
प्र. : 13. विषयाचे शेष संस्कार (म्ह. संकल्प) समुद्राच्या लाटांप्रमाणे अनंत दिसतात । त्या सर्वांचा निरास केव्हा होईल ?
उ. : जसजसे आत्मस्वरूपाचे ध्यान अधिकाधिक वरच्या पातळीवर जाईल, तसतसे विचार नष्ट होत जातील ।
प्र. : 14. जणू अनादी कालापासून चालत आलेले विषयांचे शेष संस्कार नष्ट होणे आणि शुद्ध आत्मस्वरूपात राहणे माणसाला शक्य आहे काय ?
उ. : ’हे शक्य आहे की नाही ?’ अशा संशयाच्या आहारी न जाता माणसाने चिकाटीने आत्मस्वरूपाचे ध्यान करीत जावे । एखादा मनुष्य मोठा पापी असला, तरी त्याने "अरेरे ! मी पापी आहे। मी कसा वाचणार ?" म्हणून चिंता करत रडत बसू नये । "मी पापी आहे" हा विचार त्याने संपूर्णपणे सोडून द्यावा आणि स्वरूपानुसंधानाकडे दक्षतेने लक्ष द्यावे, म्हणजे त्याला निश्चित यश मिळेल । एक चांगले आणि दुसरे वाईट, अशी दोन मने नाहीत । मन एकच आहे । वासनांचे शेष संस्कार दोन प्रकारचे असतात : पवित्र आणि अपवित्र । जेव्हा मन पवित्र संस्कारांनी प्रभावित झालेले असते, तेव्हा त्याला ’चांगले’ म्हणतात ; आणि जेव्हा अपवित्र संस्कारांचा पगडा त्याच्यावर बसलेला असतो, तेव्हा त्याला ’वाईट’ म्हणतात ।
सांसारिक विषयांत आणि दुसर्‍या लोकांच्या व्यवहारात मनाला भटकू देऊ नये । आसक्ती आणि द्वेष या दोहोंचाही त्याग करावा । जे आपण दुसर्‍यास देतो, ते वस्तुतः आपण स्वतःसच देत असतो । या सत्याचा जर उमज पडला, तर कोण बरे दुसर्‍यास देणार नाही ? जेव्हा आपला ’मी’ उठतो, तेव्हा सर्व काही उठते । जेव्हा तो ’मी’ शांत होतो तेव्हा सर्व काही शांत होते । जितक्या प्रमाणात आपण नम्रतेने वागू, तितक्या प्रमाणात आपले हित होईल । मन शांत केले म्हणजे माणूस कुठेही राहिला तरी चालेल ।
प्र. : 15. विचारणेचा अभ्यास कुठवर करावा ?
उ. : जोपर्यंत विषयांचे संस्कार मनात आहेत, तोपर्यंत ’मी कोण ?’ अशी विचारणा करणे आवश्यक आहे । जसे विचार उठतील, तसे ते तिथल्या तिथे त्यांच्या उगमस्थानातच आत्मविचाराने नाहीसे करावे । आत्मज्ञान होईपर्यंत जरी अखंड आत्मानुसंधान करीत राहिले, तरी तेवढ्यानेही काम भागेल । जोवर किल्ल्यात शत्रू आहेत, तोवर ते हल्ला करणारच । जसजसे ते बाहेर पडतील, तसतसा त्यांचा निःपात केला, तर किल्ला आपल्या हाती येईल ।
प्र. : 16. आत्म्याचे स्वरूप कोणते ?
उ. : वस्तुतः जे आहे ते सर्व आत्माच आहे । शिंपीत जसा रुप्याचा भास होतो, तसे आत्मस्वरूपात जग, जीवात्मा आणि
ईश्वर याँचे भास होतात । ही त्रयी एकाच वेळी प्रकट होते आणि एकाच वेळी लोप पावते ।
    ’मी’ या विचाराचा संपूर्ण अभाव हेच आत्मस्वरूप । त्याला ’मौन’ असे म्हणतात । हे आत्मस्वरूप स्वतः जग असते ; तेच स्वतः ’मी’ असते, सर्व काही शिव, आत्मस्वरूप असते ।
प्र. : 17. प्रत्येक गोष्ट ईश्वरनिर्मित नाही काय ?
उ. : इच्छा, निश्चय किंवा प्रयत्न यांशिवाय सूर्य उगवतो । आणि केवळ त्याच्या अस्तित्वामुळे सूर्यकांत मणी आग बाहेर टाकतो , कमळ् उमलते। पाण्याचे बाष्प बनते ; लोक आपापली विविध कर्तव्ये करतात आणि नंतर विशांती एतात । ज्याप्रमाणे लोहचुंबकाच्या अस्तित्वामुळे सुई फिरते, त्याप्रमाणे परमेश्वराच्या केवळ अस्तित्वामुळे सृष्ट्यादी विविध (वैश्विक) कृत्यांच्या किंवा दैवी पंचकर्मांच्या आधीन होऊन जीव कर्मानुसार आपापली कर्तव्ये पार पाडतात आणि शेवटी निवृत्त होतात । परमेश्वराला कसलाच संकल्प नसतो ; कसल्याच कर्माने तो लिप्त होत नाही । लौकिक कर्मांचा ज्याप्रमाणे सूर्यावर काहीच परिणाम होत नाही, किंवा इतर चार महाभुतांचे गुणदोष ज्याप्रमाणे सर्वव्यापक आकाशा (ether) वर कसलाच परिणाम करीत नाहीत, त्याप्रमाने हे होते ।
प्र. : 18. भक्तात सर्वश्रेष्ठ कोणता ?
उ. : जो आत्मरूपाल म्हणजे परमेश्वराला आपले सर्वस्व समर्पन करतो, तो सर्वोत्कृष्ट भक्त होय । परमेश्वराला आपले सर्वस्व अर्पण करणे म्हणजे आत्मस्वरूपाखेरीज दुसर्‍या कुठल्याही विचाराला वाव न देता, अखंड आत्मस्थितीत राहणे ।
परमेश्वरावर जेवढे ओझे आपण टाकू तेवढे तो वाहतो । सर्व वस्तुमात्राला चालना देणारी भगवच्छक्ती असताना, आपण तिला शरण न जाता ’काय करावे व कसे करावे? काय करू नये व कसे करू नये ?’ असल्या विचारांनी सतत का सचिंत व्हावे ? आगगाडी सारे ओझे वाहून नेते हे माहीत असताना, आत चढल्यावर, गाडीत ते ठेवून स्वस्थ राहण्याऐवजी, आपले बोचके आपल्याच डोक्यावर कष्टाने का वहावे ?
प्र. : 19. वैराग्य म्हणजे काय ?
उ. : जसजसे विचार उठतील, तसतसे त्यांना समूळ पूर्णपणे उखडून टाकून नाहीसे करणे वैराग्य होय । ज्याप्रमाणे मोतीबुड्या (पर्ल-डाइव्हर) आपल्या कंबरेस दगड बांधून समुद्राच्या तळाशी बुडी मारतो आणि तिथले मोती वेचून घेतो, त्याप्रमाणे आपण प्रत्येकाने वैराग्य पाठीशी घेऊन स्वतःतच खोल बुडी घ्यावी आणि आत्ममोत्याचा लाभ करून घ्यावा ।
प्र. : 20. परमेश्वर आणि गुरू यांना जीवाला मोक्ष मिळवून देता येणार नाही काय ?
उ. : परमेश्वर आणि गुरू केवळ मोक्षाचा मार्ग दाखवतील, ते आपणहून जीवाला मोक्षस्थितीप्रत घेऊन जाणार नाहीत । वस्तुतः परमेश्वर आणि गुरू भिन्न नाहीत । वाघाच्या जबड्यात सापडलेल्या भक्ष्याला जशी सुटका नाही, तद्वत् जे कोणी गुरूच्या करुणामय दृष्टीच्या टप्प्यात आले, त्यांची त्यतून सुटका न होता त्यांचे रक्षणच गुरुकडून होईल । तथापि प्रत्येकाने स्वतः प्रयत्नशील राहून परमेश्वराने किंवा गुरूने दाखविलेला मार्ग चोखाळणे आणि मोक्षाची अनुभूति घेणे आवश्यक आहे । आपल्या स्वतःच्याच ज्ञानदृष्टीने आपण स्वतःला ओळखू शकू, दुसर्‍याच्या नव्हे ; स्वतः रामाने ’मी राम आहे’ असे स्वतःला ओळखण्यासाठी आरशाची मदद घेणे आवश्यक आहे काय ?
प्र. : 21. मुमुक्षूने (प्रपंच) तत्त्वांचा शोध घेणे आवश्यक आहे काय ?
उ. : ज्याला खरकटे अन्न टाकून द्यावयाचे आहे, त्याला त्याचे पृथःकरण करून ते कशास्वरूपाचे आहे, हे पाहण्याची जशी गरज नसते, तसेच ज्याला आत्मस्वरूपाचे ज्ञान करून घ्यायचे आहे, त्याने असल्या तत्त्वसंख्येची गणना करणे, किंवा त्यांच्या गुणविशेषांचा शोध घेणे याची आवश्यकता नसते । आत्मस्वरूपाला झाकून टाकणार्‍या प्रपंचतत्त्वांच सर्वस्वी त्याग करावा लागतो । प्रपंच हा स्वप्नवत् आहे असे त्याने मानावे ।
प्र. : 22. जागृती व स्वप्न यांत काही फरक नाही काय ?
उ. : जागृती दीर्घ असते । याहून दुसरा फरक नाही । जागृतीतल्या घटना जागे असेतोवर जशा खर्‍या वाटतात, तशाच स्वप्नातल्याही स्वप्न असेतोवर खर्‍या वाटतात
 स्वप्नात मन हे एक वेगळे शरीर धारण करते । जागृती व स्वप्न या दोन्ही अवस्थांत विचार, नामे व रूपे एकाच वेळी प्रका होतात ।
प्र. : 23. मुमुक्षूंना ग्रंथवाचनाचा काही उपयोग आहे काय ?
उ. : सर्वग्रंथ संगतात की, मुक्ती मिळविण्यासाठी मन निवांत केले पाहिजे । म्हणून मन निवांत करणे हेच त्यांच्या शिकवणीचे सार आहे । एकदा हे समजले की, अखंड वाचन करण्याची गरज नाही । मन प्रशांत करण्यासाठी ’मी कोण?’ असा अंतःशोध माणसाने स्वतःत घ्यायचा असतो । हा शोधग्रंथांत कसा घेता येईल ? आपल्या स्वतःच्या ज्ञानदृष्टीने आपणास आपण पहावे । आपले स्वरूप पंचकोशांच्या आत आहे । ग्रंथ मात्र त्यांच्या बाहेर आहेत । या पंचकोशांना दूर सारून ज्याअर्थी आत्मस्वरूपाचा शोध घ्यावयाचा असतो, त्याअर्थी ग्रंथांत ते शोधणे व्यर्थ आहे । अशी एक वेळ येईल की, जेव्हा माणसाला सारे ज्ञान विसरावे लागेल ।
प्र. : 24. सुख म्हणजे काय ?
उ. : सुख हा आत्मस्वरूपाचा स्वभावच आहे । सुख आणि आत्मस्वरूप ही भिन्न नाहीत । प्रपंचातल्या कुठल्याही विषयात सुख नाही । अज्ञानानामुळे आपणास वाटते की, विषयापासून आपणास सुख मिळते । मन बहिर्मुख झाले की, ते दुःखी बनते । खरे पाहिले असता, जेव्हा त्यांच्या इच्छा पुर्‍या होतात, तेव्हा ते आपल्य् मूळस्थानी परतते आणि सुखाचा म्हणजे आत्मस्वरूपाचा आस्वाद घेते । त्याचप्रमाणे सुषुप्ती, समाधी, मूर्च्छां या अवस्थांत, तसेच इष्ट विषय मिळाला असता, किंवा अनिष्ट विषय दुरावला असता, मन अंतर्मुख होते आणि शुद्ध आत्मानंदाची गोडी चाखते अशा रीतिने मन कधी आत्मस्वरूपाबाहेर, तर कधी आत्मस्वरूपात असे अविश्रांत भटकत असते । झाडाखाली असता सावली सुखड असते । बाहेर उघड्या मैदानावर उन्हाचे चटके बसत असतात । उन्हात बाहेर हिंडणार्‍या माणसाला सावलीत आल्यावर थंड वाटते । सावलीतून उन्हात बाहेर पडणारा आणि पुन्हा सावलीकडे परतणारा मनुष्य मूर्ख होय । शहाणा माणूस कायमचा सावलीत राहतो । त्याच प्रमाणे ज्याने सत्यस्वरूप जाणले, त्याचे मन प्रपंचात घुटमळते । दुःखी बनते ; आणि सुखाचा आस्वद घेण्यासाठी थोडा वेळ ब्रह्मकडे परत येते । वस्तुतः प्रपंच, जग ज्याला म्हणतात, तो नुसता विचार आहे । जेव्हा प्रपंच मावळतो, म्हणजे विचार लुप्त होतो, तेव्हा मन सुखी होते । आणि जेव्हा प्रपंच समोर उभा ठकतो (अर्थात विचाररूपाने) तेव्हा ते दुःखी होते ।
प्र. : 25. ज्ञानदृष्टी म्हणजे काय ?
उ. : स्वस्थ राहणे याला ज्ञानदृष्टी म्हणतात । स्वस्थ राहणे म्हणजे मन आत्मस्वरूपात मुरविणे । दूर असलेल्या माणसांच्या विचारांचे अंतर्ज्ञान, त्रिकालज्ञान आणि दूरदर्शन म्हणजे ज्ञानदृष्टी नव्हे ।
प्र. : 26. निष्कामता (Desirelessness) आणि ज्ञान (wisdom) यांचा काय परस्पर संबंध आहे ?
उ. : निष्कामता म्हणजेच ज्ञान, या दोन गोष्टी वेगळ्या नाहीत ; त्या एकच आहेत । मनाची विषयाकडे असलेली धाव थांबविणे म्हणजेच निष्कामता । कोणत्याही विषयाचे ब्रह्महून वेगळे भान नसणे म्हणजे ज्ञान । वेगळ्या शब्दांत सांगायचे झाल्यास, आत्मस्वरूपाखेरीज दुसर्‍या कशाचीही इच्छा नसणे  म्हणजे विराग्य किंवा निष्कामता । आत्मस्वरूपाला न सोडणे म्हणजे ज्ञान ।
प्र. : 27. विचारणा (Enquiry) आणि ध्यान (Meditation) यांत काय फरक आहे ?
उ. : मन आत्मस्वरूपात स्थिर करणे म्हणजे विचारणा । ’मी ब्रह्म, सत्-चित्- आनंद आहे’ असे चिंतन हे ध्यान ।
प्र. : 28. मोक्ष म्हणजे काय ?
उ. : ’बद्ध असा मी कोण ?’ असा आपल्या स्वरूपाचा शोध घेणे आणि त्या सत्यस्वरूपाचा साक्षात्कार होणे म्हणजे मोक्ष ।
॥श्रीरमणार्पणमस्तु ॥
--
(ग्रंथाचे श्रीयुत गंगाधर विट्ठल कुलकुर्णीकृत भावानुवाद)
--
प्रकाशक : टी.एन.वेंकटरमण,
अध्यक्ष,
श्रीरमणाश्रमम्
तिरुवण्णामलै
(दक्षिण भारत)
606603.
दुसरी आवृत्ती : जुलै 1986
--
Disclaimer :
The only motive and purpose of this post is to make available the Marathi Translation of
(நான் யார்) 
for the benefit of those Marathi speaking readers who would like to see the Teachings of Sri Ramana Maharshi in their own language.