शनिवार, 23 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6
--
को ग्रन्थोऽयम् अरुणाचलपञ्चरत्नम्’ ?
भाष्यकारस्य आख्या
--
आर्षी रमणवागेषा श्रुतिर्वेषान्तरस्थिता ।
स्तुतिर्वेदशिरोभूषा मुमुक्षूणां मुदावहा ॥1
नानारुचीनां चित्तानां रोचनार्था शिवङ्करी ।
द्वैताद्वैतादिवादानामुपसंहारदर्शिनी ॥2
ज्ञानेन भक्त्या योगेन येन केनापि वाऽध्वना ।
ईप्सतां परमं धाम सामरस्यविधायिनी ॥3
भक्तिर्भक्तश्चभगवानिति यस्य दृढा मतिः ।
तस्येयं कल्पलतिका भजनैकार्थसाधिका ॥4
भरन्यासप्रपत्तिभ्यां भजने चेन्मतं तव ।
सखे रहस्यं तस्येह दृश्यतामुत सेव्यताम् ॥5
पतिः पशुः पाश इति त्रेधा तव मतिर्यदि ।
स्वरूपमिह निर्दिष्टं बुद्ध्वा पाशाद्विमोक्ष्यसे ॥6
हरो हरिरिति द्वेधा भज्यतां वा परात्परः ।
प्रत्ययावेव भिद्येते प्रकृतिर्न कदाचन ॥7
परवस्तुनि सन्देहो भ्रातस्त्वां मैव बाधताम् ।
सन्दिहानं विचिन्वानः परस्मिँल्लीयते ध्रुवम् ॥8
लयाद्विनष्टिशङ्का चेत् स्वरूपे परमात्मनि ।
बुध्यस्व मातरं तस्या अहम्मतिपिशाचिकाम् ॥9
अहमोऽन्वेषणादेषा भ्रान्तिः सर्वा पलायते ।
स्वात्मनिष्ठो यतो जीवन्बन्धान्मुक्तो विजेष्यते ॥10
अशक्तिश्चेत्स्वमन्वेष्टु--माश्रयस्वात्मवित्तमम् ।
प्रसरन्ती प्रभा यस्य ज्वलयत्यभितो गतान् ॥11
निश्रेयसपरा सैषा भाषा भगवतो मुनेः ।
जयत्वासूर्यमाचन्द्रं पञ्चरत्नस्तवात्मिका ॥12
लघ्विदं पञ्चरत्नस्य निर्मितं मितविस्तरम् ।
गुरुप्रशस्तिसम्पुष्टं व्याख्यानं हृदयङ्गमम् ॥13
ऋज्वर्थदर्शनं यत्र न गतिः कुटिलाध्वगा ।
भानुबिम्बमिव स्वच्छे दर्पणे प्रतिभासते ॥14
अभीष्टं गुरुपादानामिदमासीन्न पूरितम् ।
तत्प्रभावानुबिम्बेन तच्छिषेणाद्य तत्कृतम् ॥15
रमणाङ्घ्रिसरोजात-रसज्ञेन कपालिना ।
काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥16
कृता रमणपादाब्जकिङ्करस्यापि किङ्कृता ।
सतीव्याख्या सतां प्रीत्यै रमणस्येव कल्पताम् ॥17
सम्प्रसादमाधुरीधुरीणभव्यभानुभिः
पुष्णतोर्विभास्तमांसि मुष्णतोर्मदन्तरे ॥
मौनसारसम्पदो र्महषिपादपद्मयोः 
पञ्चरत्नदर्पणं सदर्पणाय कल्पताम् ॥18॥
इति श्रीमहर्षिरमणभगवत्पादानुध्यात-
श्रीभग्वद्वासिष्ठगणपतिमुनेरन्तेवासिनः भारद्वाजस्य-
विश्वेश्वर्सूनोः कपालिनः कृतिः पञ्चरत्नदर्पणाख्या पञ्चरत्नव्याख्या समाप्ता ।
--
ॐ नमो भगवते श्रीरमणाय
--
ko grantho:'yam ’aruṇācalapañcaratnam’ ?
bhāṣyakārasya ākhyā
--
ārṣī ramaṇavāgeṣā śrutirveṣāntarasthitā |
stutirvedaśirobhūṣā mumukṣūṇāṃ mudāvahā ||1
nānārucīnāṃ cittānāṃ rocanārthā śivaṅkarī |
dvaitādvaitādivādānāmupasaṃhāradarśinī ||2
jñānena bhaktyā yogena yena kenāpi vā:'dhvanā |
īpsatāṃ paramaṃ dhāma sāmarasyavidhāyinī ||3
bhaktirbhaktaścabhagavāniti yasya dṛḍhā matiḥ |
tasyeyaṃ kalpalatikā bhajanaikārthasādhikā ||4
bharanyāsaprapattibhyāṃ bhajane cenmataṃ tava |
sakhe rahasyaṃ tasyeha dṛśyatāmuta sevyatām ||5
patiḥ paśuḥ pāśa iti tredhā tava matiryadi |
svarūpamiha nirdiṣṭaṃ buddhvā pāśādvimokṣyase ||6
haro haririti dvedhā bhajyatāṃ vā parātparaḥ |
pratyayāveva bhidyete prakṛtirna kadācana ||7
paravastuni sandeho bhrātastvāṃ maiva bādhatām |
sandihānaṃ vicinvānaḥ parasmim̐llīyate dhruvam ||8
layādvinaṣṭiśaṅkā cet svarūpe paramātmani |
budhyasva mātaraṃ tasyā ahammatipiśācikām ||9
ahamo:'nveṣaṇādeṣā bhrāntiḥ sarvā palāyate |
svātmaniṣṭho yato jīvanbandhānmukto vijeṣyate ||10
aśaktiścetsvamanveṣṭu--māśrayasvātmavittamam |
prasarantī prabhā yasya jvalayatyabhito gatān ||11
niśreyasaparā saiṣā bhāṣā bhagavato muneḥ |
jayatvāsūryamācandraṃ pañcaratnastavātmikā ||12
laghvidaṃ pañcaratnasya nirmitaṃ mitavistaram |
gurupraśastisampuṣṭaṃ vyākhyānaṃ hṛdayaṅgamam ||13
ṛjvarthadarśanaṃ yatra na gatiḥ kuṭilādhvagā |
bhānubimbamiva svacche darpaṇe pratibhāsate ||14
abhīṣṭaṃ gurupādānāmidamāsīnna pūritam |
tatprabhāvānubimbena tacchiṣeṇādya tatkṛtam ||15
ramaṇāṅghrisarojāta-rasajñena kapālinā |
kāvyakaṇṭhamunerantevāsinā vāgvilāsinā ||16
kṛtā ramaṇapādābjakiṅkarasyāpi kiṅkṛtā |
satīvyākhyā satāṃ prītyai ramaṇasyeva kalpatām ||17
samprasādamādhurīdhurīṇabhavyabhānubhiḥ
puṣṇatorvibhāstamāṃsi muṣṇatormadantare ||
maunasārasampado rmahaṣipādapadmayoḥ 
pañcaratnadarpaṇaṃ sadarpaṇāya kalpatām ||18||
iti śrīmaharṣiramaṇabhagavatpādānudhyāta-
śrībhagvadvāsiṣṭhagaṇapatimunerantevāsinaḥ bhāradvājasya-
viśveśvarsūnoḥ kapālinaḥ kṛtiḥ pañcaratnadarpaṇākhyā pañcaratnavyākhyā samāptā |
--
om̐ namo bhagavate śrīramaṇāya ||

-- 




 



कोई टिप्पणी नहीं: