बुधवार, 20 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-1.

॥ अरुणाचलपञ्चरत्नदर्पणम् ॥
श्रीभगवद्रमणमहर्षिप्रोक्तस्य अरुणाचलपञ्चरत्नस्य व्याख्या
[भारद्वाजेन कपालिना रचिता]
--
॥ श्रीरमणध्यानम् ॥
नीलारविन्दसुहृदा सदृशं प्रसादे
तुल्यं तथा महसि तोयजबान्धवेन ।
ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं
संस्मारयन्तमचलं तमनुस्मरामः ॥
--
नामंनाममिदं धाम रमणं नाम भामताम् ।
पञ्चानां पद्यरत्नानां प्रशस्तिं प्रारभामहे ॥1
अरुणाचलकारुण्यवैभवादर्शविग्रहाम् ।
प्रणुमः संहतिं भासां भवान्धतमसद्रुहाम् ॥2
अद्भुतं तन्महत्किञ्चिदरुणाचलसंज्ञकम् ।
इति धीरस्य धीरस्य काचिदाबाल्यभासिनी ॥3
स्वरूपबोधसम्पन्नं धात्रीव जनकान्तिकम् ।
कुमारमेनमानैषीदरुणाचलसन्निधिं ॥4
सोऽयं महर्षिर्भगवानगासीदरुणाचलम् ।
आर्यागीतिभिरार्याणां वाण्या पञ्चभिरुज्ज्वलम् ॥5
अशिक्षितोऽपि गैर्वाणीच्छन्दोलङ्कृतिरीतिषु ।
दर्शनेनापरोक्षेण श्रवणादन्तरश्रुतेः ॥6
दुर्ग्रहाण्यपि तत्त्वानि सुग्रहाण्यादधन्मुनिः ।
रोचयन्कमनीयेन काव्यबन्धेन गीतवान् ॥7
दीप्तया पञ्चरत्नस्य प्रभया यः प्रकाश्यते ।
चिनुमस्तं समासेन रमणीयार्थसञ्चयम् ॥8
अरुणाचलसम्बुद्धिः पञ्चस्वपि च गीतिषु ।
परमात्मनि रक्तानां रतिं धत्ते रसोत्तराम्  ॥9
हृदयस्य प्रसादः स्याद् ईश्वरस्य प्रसादतः ।
तदिहाद्येन पद्येन स्तूयते करुणार्णवः ॥10
नित्यः समाश्रयो विश्वस्यात्मा विश्वं तु नश्वरं ।
हृदयस्थः स हृदयं  द्वितीये प्रतिपादितं ॥11
अहमोऽन्वेषणादन्तर्दृढया शुद्धया धिया ।
स्वात्मबोधात्परा शान्तिस्तृतीये परिकीर्तिता ॥12 
बहिर्विषयहानेन मनःप्राणनिरोधतः  । 
अंतर्ध्यानयुतो योगी पश्यति ज्योतिरीश्वरे ॥13 
महिमा स महेशस्य चतुर्थे सम्प्रगीयते । 
एवं ज्ञानं च योगं च प्रसादाप्ति पुरस्सरम् ॥14
परनिःश्रेयसप्राप्तेरुपायं भगवानृषिः । 
सङ्कीर्त्य पञ्चमे  प्राह परमां भक्तिमन्तिमे ॥15
समर्पये चित्तं सर्वेशे विश्वस्मिन्पश्यतः परम् ।
एकान्तभक्तेः  सिद्धस्य गीता सम्पदनुत्तमा ॥16
परमात्मगमध्वानमेवं चरितमात्मना ।
दर्शयन्देशिकेन्द्रोऽयमस्तौषीद्रमणः परम्  ॥17
अनुग्रहसमारम्भामात्मसिद्धिकथां निजाम् ।
महर्षेर्द्योतयन्नेष स्तोत्रराजो विराजते  ॥18
--
तदिदं भगवता रमणेन महर्षिणा गीर्वाणवाण्या आर्यागीतिभिः गीतं अरुणाचलपञ्चरत्नं नाम पद्यपञ्चकं व्याख्यास्यते । अरुणाचलपञ्चरत्नं > ’पञ्चानां रत्नानां पद्यश्रेष्ठानां समाहारः पञ्चरत्नं’ > अरुणाचलस्य पञ्चरत्नं, > प्रतिपादकत्वसम्बन्धे षष्ठी । अरुणाचलनिरूपितप्रतिपादकत्वसम्बन्धवत्पद्यरत्नपञ्चकमिति यावत् । तस्येदमाद्यं पद्यं भवति --
करुणापूर्णसुधाब्धे
कबलितघनविश्वरूप किरणावल्या ।
अरुणाचलपरमात्मन्
अरुणो भव चित्तकञ्जसुविकासाय ॥1
--
करुणेति > करुणया अनुकम्पया, पूर्णः > समृद्धः > करुणापूर्णः, सुधायाः > अमृतपदवाच्यायाः, अब्धिः > समुद्रः, > सुधाब्धिः, करुणापूर्णश्चासौ सुधाब्धिश्च > करुणापूर्ण सुधाब्धिः तस्य सम्बुद्धिः । किरणावल्या > मयूखमालया, कबलितघनविश्वरूप ! > कबलितघनं विश्वस्य रूपं येन तस्य सम्बोधनम् । अरुणः > सूर्यवाची ज्योतिष उपलक्षणम् । तथा चेदं तैजसलिङ्गक्षेत्रमाहुः स्थलपुराणविदः । तस्मादक्षरस्य ज्योतिषः परमात्मनः सम्बोधनं बोध्यम् । तच्च ज्योतिरक्षरं परमात्मपदव्यवहार्यं चित्तकमलविकासाय भासतामपि चतुर्थचरणेन प्रार्थयते । चित्तकञ्जसुविकासाय > चित्तं हृदयमेव कञ्जं, तस्य सुविकासाय > शोभनाय विकासाय, त्वं अरुणः > सूर्यो भव । पद्नायमानस्य हृदयस्य पद्मबान्धवायस्व भगवन्निति प्रार्थना ।
--

--
              śrīḥ
|| aruṇācalapañcaratnam ||
karuṇāpūrṇasudhābdhe
kabalitaghanaviśvarūpakiraṇāvalyā ||
aruṇācalaparamātman
aruṇo bhava cittakañjasuvikāsāya ||1
tvayyaruṇācala sarvaṃ
bhūtvā sthitvā pralīnametaccitram ||
hṛdyahamityātmatayā
nṛtyasi bhoste vadanti hṛdayaṃ nāma ||2
ahamiti kuta āyātī ---
tyanviṣyāntaḥ praviṣṭayā:'tyamaladhiyā ||
avagamya svaṃ rūpaṃ
śāmyatyaruṇācala tvayi nadīvābdhau ||3
tyaktvāviṣayaṃ bāhyaṃ
ruddhaprāṇena ruddhamanasā:'ntastvām ||
dhyāyanpaśyati yogī
dīdhitimaruṇācala tvayi mahīyaṃ te ||4
tvayyarpitamanasā tvāṃ
paśyansarvaṃ tavākṛtitayā satatam ||
bhajate:'nanyaprītyā
sa jayatyaruṇācala tvayi sukhe magnaḥ ||5
--
|| aruṇācalapañcaratnadarpaṇam ||
śrībhagavadramaṇamaharṣiproktasya aruṇācalapañcaratnasya vyākhyā
[bhāradvājena kapālinā racitā]
--
|| śrīramaṇadhyānam ||
nīlāravindasuhṛdā sadṛśaṃ prasāde
tulyaṃ tathā mahasi toyajabāndhavena |
brāhmyāṃ sthitau tu pitaraṃ vaṭamūlavāsaṃ
saṃsmārayantamacalaṃ tamanusmarāmaḥ ||
--
nāmaṃnāmamidaṃ dhāma ramaṇaṃ nāma bhāmatām |
pañcānāṃ padyaratnānāṃ praśastiṃ prārabhāmahe ||1
aruṇācalakāruṇyavaibhavādarśavigrahām |
praṇumaḥ saṃhatiṃ bhāsāṃ bhavāndhatamasadruhām ||2
adbhutaṃ tanmahatkiñcidaruṇācalasaṃjñakam |
iti dhīrasya dhīrasya kācidābālyabhāsinī ||3
svarūpabodhasampannaṃ dhātrīva janakāntikam |
kumāramenamānaiṣīdaruṇācalasannidhiṃ ||4
so:'yaṃ maharṣirbhagavānagāsīdaruṇācalam |
āryāgītibhirāryāṇāṃ vāṇyā pañcabhirujjvalam ||5
aśikṣito:'pi gairvāṇīcchandolaṅkṛtirītiṣu |
darśanenāparokṣeṇa śravaṇādantaraśruteḥ ||6
durgrahāṇyapi tattvāni sugrahāṇyādadhanmuniḥ |
rocayankamanīyena kāvyabandhena gītavān ||7
dīptayā pañcaratnasya prabhayā yaḥ prakāśyate |
cinumastaṃ samāsena ramaṇīyārthasañcayam ||8
aruṇācalasambuddhiḥ pañcasvapi ca gītiṣu |
paramātmani raktānāṃ ratiṃ dhatte rasottarām ||9
hṛdayasya prasādaḥ syād īśvarasya prasādataḥ |
tadihādyena padyena stūyate karuṇārṇavaḥ ||10
nityaḥ samāśrayo viśvasyātmā viśvaṃ tu naśvaraṃ |
hṛdayasthaḥ sa hṛdayaṃ dvitīye pratipāditam ||11
ahamo:'nveṣaṇādantardṛḍhayā śuddhayā dhiyā |
svātmabodhātparā śāntistṛtīye parikīrtitā ||13
mahimā sa maheśasya caturthe sampragīyate |
evaṃ jñānaṃ ca yogaṃ ca prasādāptipurassaram ||14
paraniḥśreyasaprāpterupāyaṃ bhagavānṛṣiḥ |
saṅkīrtya pajhcame prāha paramāṃ bhaktirantime ||15
samarpya cittaṃ sarveśe viśvasminpaśyataḥ param |
ekāntabhakteḥ siddhasya gītā sampadanuttamā ||16
paramātmagamadhvānamevaṃ caritamātmanā |
darśayandeśikendro:'yamastauṣīdramaṇaḥ param ||17
anugrahasamārambhāmātmasiddhikathāṃ nijām |
maharṣerdyotayanneṣa stotrarājo virājate ||18
--
tadidaṃ bhagavatā ramaṇena maharṣiṇā gīrvāṇavāṇyā āryāgītibhiḥ gītaṃ aruṇācalapañcaratnaṃ nāma padyapañcakaṃ vyākhyāsyate | aruṇācalapañcaratnaṃ > ’pañcānāṃ ratnānāṃ padyaśreṣṭhānāṃ samāhāraḥ pañcaratnaṃ’ > aruṇācalasya pañcaratnaṃ, > pratipādakatvasambandhe ṣaṣṭhī | aruṇācalanirūpitapratipādakatvasambandhavatpadyaratnapañcakamiti yāvat | tasyedamādyaṃ padyaṃ bhavati --
karuṇāpūrṇasudhābdhe
kabalitaghanaviśvarūpa kiraṇāvalyā |
aruṇācalaparamātman
aruṇo bhava cittakañjasuvikāsāya ||1
--
karuṇeti > karuṇayā anukampayā, pūrṇaḥ > samṛddhaḥ > karuṇāpūrṇaḥ, sudhāyāḥ > amṛtapadavācyāyāḥ, abdhiḥ > samudraḥ, > sudhābdhiḥ, karuṇāpūrṇaścāsau sudhābdhiśca > karuṇāpūrṇa sudhābdhiḥ tasya sambuddhiḥ | kiraṇāvalyā > mayūkhamālayā, kabalitaghanaviśvarūpa ! > kabalitaghanaṃ viśvasya rūpaṃ yena tasya sambodhanam | aruṇaḥ > sūryavācī jyotiṣa upalakṣaṇam | tathā cedaṃ taijasaliṅgakṣetramāhuḥ sthalapurāṇavidaḥ | tasmādakṣarasya jyotiṣaḥ paramātmanaḥ sambodhanaṃ bodhyam | tacca jyotirakṣaraṃ paramātmapadavyavahāryaṃ cittakamalavikāsāya bhāsatāmapi caturthacaraṇena prārthayate | cittakañjasuvikāsāya > cittaṃ hṛdayameva kañjaṃ, tasya suvikāsāya > śobhanāya vikāsāya, tvaṃ aruṇaḥ > sūryo bhava | padnāyamānasya hṛdayasya padmabāndhavāyasva bhagavanniti prārthanā |
--
Note :
1.The above Sanskrit text (and commentary upon the hymn to Arunacala) has been composed / written by :
Bharadvaja Kapali
and was published by :
Sri Ramanashramam, Tiruvannamalai,
2.The English Translation of the same is available under the titles :
"Five Hymns to Arunachala"
and,
"The Cardinal Teachings of the Maharshi"
(Published by Sri Ramanashramam, Tiruvannamalai,)
3.My above post is the First part of the Sanskrit text (and commentary upon the hymn to Arunacala composed by Bharadvaja Kapali) above-referred to.
--
Next part in the next post :
॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-2
--





  

     
  

कोई टिप्पणी नहीं: