शुक्रवार, 22 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-4

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-4
--
इदं च स्वात्मान्वेषणरूपं साक्षात्साधनं अत्यन्तपक्वानां एकेषां एव सुकरम् । येषां अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते, तेषां अन्तःप्रविष्टया शुद्धया धिया स्वरूपान्वेषणं उपदिष्टं । येषां पुनः, बाह्ये सक्तं चित्तं तेषां साधनं उपदिशति चतुर्थेन पद्यरत्नेन --
त्यक्त्त्वा विषयं बाह्यं
रुद्धप्राणेन रुद्धमनसाऽन्तस्वाम् ।
ध्यायन्पश्यति योगी
दीधितिमरुणाचल त्वयि महीयं ते ॥4
--
त्यक्त्वा-इति > भोः अरुणाचल परमात्मन्! योगी प्राणरोधेन चित्तरोधे प्रवृत्तः बाह्यं विषयं रूपादिं जाग्रत्प्रज्ञभूमि, त्यक्त्वा > विहाय, रुद्धप्राणेन > रुद्धेन संयतेन प्राणेन वायुना कुम्भकेन इति यावत्, रुद्धमनसा > रुद्धेन निगृहीतेन मनसा, मनोनिग्रहेण इति यावत्, त्वां परमं अन्तःहृदये ध्यायन् > प्रणिदधानः, त्वयि अधिष्ठाने दीधितिं किरणं ज्योतिः इति अर्थः, पश्यति > साक्षात्कुरुते । ’इयं ते मही’ इयं योगिजनान्तर्ध्यानगम्यज्योतिःस्वरूपा ते > तव मही > चित्प्रकाश-भूमिः इति अर्थः । यस्यां चित्प्रकाश-भूमिकायां मनःप्राणसंयमवान् योगी अन्तरात्मध्यानेन स्वरूपं ज्योतिः पश्यति, सा तव महत्ता इति भावः । बाह्यविषयकलुषितस्य मनसः अन्तर्मुखता बाह्यविषयसङ्गत्यागेन साधनीया । प्राणशुद्धिः क्वचित्-विषयसङ्गप्रध्वंसानाय प्रभवति । अत एव रुद्धप्राणेन इति उक्तम् । अपक्वपुरुषस्य प्राण भोगेच्छा-परतन्त्रः भवति, तं अनुधावति मनः च । प्राणरोधेन विषयात्-निवृत्तिः सुकरा । मनः च तेन वशयितुं शक्यं इति प्राणशुद्धिः मनःशुद्धिः च प्राणायामादि-योगाङ्गतया अभ्यस्येते योगिना । विषयसङ्गः एव अशुद्धिः । तस्मात् निवृत्तिः इष्यते । तत्-उपायः मनःप्राणरोध-साधनविशेषबलात् सम्पाद्यत इति उक्तम् । केवलमनःप्राणरोधात् तु न वस्तुसिद्धिः । तस्मात् अन्तर्ध्यानं उक्तम् । यदि अन्तर्मुखत्वं प्राक्-एव परिपाकवशात्-विषयाकृष्टेः बलीयः भवेत्, मनोरोधः यावत्-अपेक्षं-अयत्नतः सिद्धस्यात् । अन्तर्ध्यान-उपकारित्वं मनःप्राणयोः अवगन्तव्यम् । न तु तावता एव स्वरूपावगतिः । ताभ्यां अन्तर्गाढाभ्यां लयाख्यः समाधिविशेषः एव सिध्येत्, न तु आत्मबोधः । स च अहमः परमार्थसाक्षात्कारणेन भवति, न पुनः अहमः विस्मारकेण लययोगादिना । तस्माद्यत्-अहं इति स्मृतेः भानस्थानं गमयति, तत् सर्वं साधनाङ्गतया स्वीकार्यं इति आशयेन ज्ञान-अध्वनि भक्तिमता योगिना प्राणसंयम-मनोनिग्रहोपायः अभिमन्यते ॥    
दीधितिं > पश्यति अनेन शुद्धान्तःकरणसचिवेन अन्तर्ध्यानेन युक्तस्य हृदये ज्योतिर्दर्शनं भवति इति उक्तम् । इदं च ज्योतिः अलौकिकं परमात्मनि अरुणाचले स्वरूपे हृदये नित्यं अस्मि-इति स्फुरतः अहं-अर्थस्य प्रकाशकं बोध्यम् । न इह दृग्दृश्यभेद-अभ्युपगमात् द्वैतापत्तिः शङ्क्या । अन्तर्ध्यानगम्यस्य हृदयज्योतिषः आत्मनः अनन्यत्वात् । अहंवृत्तेः अन्या एव हि अहं स्फूर्तिः । स्वरूपं ध्यायन्ती अहंवृत्तिः अहंस्फूर्तौ पर्यवस्यति इति ग्राह्यम् । अपि च ज्योतिर्दर्शनं आत्मदर्शनात् न अतिरिच्यते । दर्शनं च साक्षात्कारः । प्राक्-वस्तुसिद्धेः ध्यायतः पुंसः ज्योतिर्दर्शनं हृदये परमात्मनि एव सम्पद्यते । ध्यातृ-ध्येयात्मकद्वैतस्य हृदि उपसंहारः इति सिद्धान्तं  द्रढयति ’त्वयि पश्यति’ इति प्रयोगः । ’इयं ते मही’ इति उक्त्या, एवं योगिध्यानगम्यज्योतिर्भूमिः अखण्डचित्-स्वरूपस्य अरुणाचलस्य इति प्रतिपादितम् ॥4
अथ चैकान्तभक्तेः आत्मसाक्षात्कारसम्पन्नस्य पुरुषस्य विश्वं प्रति स्वरूपात् अनन्यत्वेन सिद्धे, तस्यान्तः-बहिः वा अखण्डस्वरूपं प्रत्यक्षं भवति इति तस्य सिद्धपुरुषस्य स्थितिं महिमानं च पद्यरत्नेन आह ---
--
idaṃ ca svātmānveṣaṇarūpaṃ sākṣātsādhanaṃ atyantapakvānāṃ ekeṣāṃ eva sukaram | yeṣāṃ antaḥkaraṇavṛttayaḥ bāhyena viṣayeṇa abādhitāḥ antarmukhatayā avatiṣṭhante, teṣāṃ antaḥpraviṣṭayā śuddhayā dhiyā svarūpānveṣaṇaṃ upadiṣṭaṃ | yeṣāṃ punaḥ, bāhye saktaṃ cittaṃ teṣāṃ sādhanaṃ upadiśati caturthena padyaratnena --
--
tyakttvā viṣayaṃ bāhyaṃ
ruddhaprāṇena ruddhamanasā:'ntasvām |
dhyāyanpaśyati yogī
dīdhitimaruṇācala tvayi mahīyaṃ te ||4
--
tyaktvā-iti > bhoḥ aruṇācala paramātman! yogī prāṇarodhena cittarodhe pravṛttaḥ bāhyaṃ viṣayaṃ rūpādiṃ jāgratprajñabhūmi, tyaktvā > vihāya, ruddhaprāṇena > ruddhena saṃyatena prāṇena vāyunā kumbhakena iti yāvat, ruddhamanasā > ruddhena nigṛhītena manasā, manonigraheṇa iti yāvat, tvāṃ paramaṃ antaḥhṛdaye dhyāyan > praṇidadhānaḥ, tvayi adhiṣṭhāne dīdhitiṃ kiraṇaṃ jyotiḥ iti arthaḥ, paśyati > sākṣātkurute | ’iyaṃ te mahī’ iyaṃ yogijanāntardhyānagamyajyotiḥsvarūpā te > tava mahī > citprakāśa-bhūmiḥ iti arthaḥ | yasyāṃ citprakāśa-bhūmikāyāṃ manaḥprāṇasaṃyamavān yogī antarātmadhyānena svarūpaṃ jyotiḥ paśyati, sā tava mahattā iti bhāvaḥ | bāhyaviṣayakaluṣitasya manasaḥ antarmukhatā bāhyaviṣayasaṅgatyāgena sādhanīyā | prāṇaśuddhiḥ kvacit-viṣayasaṅgapradhvaṃsānāya prabhavati | ata eva ruddhaprāṇena iti uktam | apakvapuruṣasya prāṇa bhogecchā-paratantraḥ bhavati, taṃ anudhāvati manaḥ ca | prāṇarodhena viṣayāt-nivṛttiḥ sukarā | manaḥ ca tena vaśayituṃ śakyaṃ iti prāṇaśuddhiḥ manaḥśuddhiḥ ca prāṇāyāmādi-yogāṅgatayā abhyasyete yoginā | viṣayasaṅgaḥ eva aśuddhiḥ | tasmāt nivṛttiḥ iṣyate | tat-upāyaḥ manaḥprāṇarodha-sādhanaviśeṣabalāt sampādyata iti uktam | kevalamanaḥprāṇarodhāt tu na vastusiddhiḥ | tasmāt antardhyānaṃ uktam | yadi antarmukhatvaṃ prāk-eva paripākavaśāt-viṣayākṛṣṭeḥ balīyaḥ bhavet, manorodhaḥ yāvat-apekṣaṃ-ayatnataḥ siddhasyāt | antardhyāna-upakāritvaṃ manaḥprāṇayoḥ avagantavyam | na tu tāvatā eva svarūpāvagatiḥ | tābhyāṃ antargāḍhābhyāṃ layākhyaḥ samādhiviśeṣaḥ eva sidhyet, na tu ātmabodhaḥ | sa ca ahamaḥ paramārthasākṣātkāraṇena bhavati, na punaḥ ahamaḥ vismārakeṇa layayogādinā | tasmādyat-ahaṃ iti smṛteḥ bhānasthānaṃ gamayati, tat sarvaṃ sādhanāṅgatayā svīkāryaṃ iti āśayena jñāna-adhvani bhaktimatā yoginā prāṇasaṃyama-manonigrahopāyaḥ abhimanyate ||      

dīdhitiṃ > paśyati anena śuddhāntaḥkaraṇasacivena antardhyānena yuktasya hṛdaye jyotirdarśanaṃ bhavati iti uktam | idaṃ ca jyotiḥ alaukikaṃ paramātmani aruṇācale svarūpe hṛdaye nityaṃ asmi-iti sphurataḥ ahaṃ-arthasya prakāśakaṃ bodhyam | na iha dṛgdṛśyabheda-abhyupagamāt dvaitāpattiḥ śaṅkyā | antardhyānagamyasya hṛdayajyotiṣaḥ ātmanaḥ ananyatvāt | ahaṃvṛtteḥ anyā eva hi ahaṃ sphūrtiḥ | svarūpaṃ dhyāyantī ahaṃvṛttiḥ ahaṃsphūrtau paryavasyati iti grāhyam | api ca jyotirdarśanaṃ ātmadarśanāt na atiricyate | darśanaṃ ca sākṣātkāraḥ | prāk-vastusiddheḥ dhyāyataḥ puṃsaḥ jyotirdarśanaṃ hṛdaye paramātmani eva sampadyate | dhyātṛ-dhyeyātmakadvaitasya hṛdi upasaṃhāraḥ iti siddhāntaṃ  draḍhayati ’tvayi paśyati’ iti prayogaḥ | ’iyaṃ te mahī’ iti uktyā, evaṃ yogidhyānagamyajyotirbhūmiḥ akhaṇḍacit-svarūpasya aruṇācalasya iti pratipāditam ||4
atha caikāntabhakteḥ ātmasākṣātkārasampannasya puruṣasya viśvaṃ prati svarūpāt ananyatvena siddhe, tasyāntaḥ-bahiḥ vā akhaṇḍasvarūpaṃ pratyakṣaṃ bhavati iti tasya siddhapuruṣasya sthitiṃ mahimānaṃ ca  padyaratnena pañcamena āha ---
-- 
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam -5
follows >>>>>>>>>>>

कोई टिप्पणी नहीं: