गुरुवार, 21 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-2

 अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-2.
करुणा-पूर्ण इति > अत्र करुणा अनुग्रह-दृष्टिः भवति । अनुग्रहविधानसमृद्धिं लक्षयितुं करुणापूर्णत्वं उक्तं । सत्यां अपि अनुग्रहदृष्टौ सामग्री हि अपेक्ष्यते, यया सा निरूढव्यापारा कृतकृत्या स्यात् । सा च परमात्मनः स्वरूपं अमृतमेव सिद्धम् । येन कारुण्यं आश्रितेषु-अमोघं भवति । शोकमोहादेःमृत्योः अमृतं हि भेषजम् । अव्ययं > अनवधिकं इति द्योतयितुं अब्धिः इति उक्तम् । अनुग्रहदृष्टिसमृद्धं शोकमोहादि-मृत्युप्रध्वंसनं अव्ययं-अनवधिकं-अमृतं परमात्मनः स्वरूपं इति अर्थः ।
अरुणाचल-पदेन अक्षरं ज्योतिः अभिप्रेतं व्याख्यातम् । तस्य किरणावल्या कबलित-इति-अनेन, अलौकिकेन ज्योतिषा विश्वं व्याप्य स्थीयत इति बोध्यम् । ’घनं’ इन्द्रियग्राह्यं स्वविष्ठं तेजसा अभेदप्रायं अन्तस्तमःसान्द्रम्-इति द्योत्यते । इयत्-अनवधिक-आकाशविचरत्-बहुलगोल विश्वस्य रूपं ग्रासमात्रतया गृह्यते, अतः सहजशक्तिविशेषेण-अंशमात्रेण-इदं विश्वं सजीवं भुनक्ति इति बोधयितुं ’कबलनं’ प्रायुञ्जि ।
एकः परमात्मा अमृताम्भोधिः कारुण्यास्पदस्य शोकमोहादिमृत्युग्रस्तस्य लोकस्य, विश्वकबलनज्योतिर्मयः स्वयमप्रकाशस्य बहुलब्रह्माण्डस्य घनस्य विश्वरूपस्य, अचलः सर्वेषु चलत्सु सोऽयमिति प्रत्यभिज्ञानहेतुः अशेष-स्वप्रचारसाक्षी, अरुणः कमलायमानस्य हृदयस्य, एवं सुधाब्धिः ज्योतिर्मयः अचलः सूर्यः इति एकस्य परमात्मनो बहुधोल्लेखनं हृदयङ्गमं काव्यरसिकानाम् । अयं उल्लेखः नाम अलङ्कारः ।  किरणावलि-पदेन अलौकिकमयूखमालिनः आक्षेपः । चरमपादे च रूपकम् । तस्माद्रूपकोल्लेखयोः तिलतण्डुलन्यायेन मेलनात् संसृष्टिः ।
--
(टिप्पणी :
तुल्य -
... सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मैं महाग्रासाय वै नमो नमः ।..
-शिवाथर्वशीर्षम् )
--
एकः परमात्मा अमृताम्भोधिः कारुण्यास्पदस्य शोकमोहादिमृत्युग्रस्तस्य लोकस्य, विश्वकबलनज्योतिर्मयः स्वयमप्रकाशस्य बहुलब्रह्माण्डस्य घनस्य विश्वरूपस्य, अचलः सर्वेषु चलत्सु सोऽयमिति प्रत्यभिज्ञानहेतुः अशेष-स्वप्रचारसाक्षी, अरुणः कमलायमानस्य हृदयस्य, एवं सुधाब्धिः ज्योतिर्मयः अचलः सूर्यः इति एकस्य परमात्मनो बहुधोल्लेखनं हृदयङ्गमं काव्यरसिकानाम् । अयं उल्लेखः नाम अलङ्कारः ।  किरणावलि-पदेन अलौकिकमयूखमालिनः आक्षेपः । चरमपादे च रूपकम् । तस्माद्रूपकोल्लेखयोः तिलतण्डुलन्यायेन मेलनात् संसृष्टिः ।
एवं कृपासमुद्रस्य परमात्मनः अनुग्रहं अभ्यर्थ्य तस्य साक्षात्कार्यतां सर्वकारणतां स्वरूपं नाम च उपपादयति द्वितीयेन --
त्वय्यरुणाचल सर्वं
भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ।
हृद्यहमित्यात्मतया
नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥2
--
त्वयि इति > अरुणाचल ! भोः ज्योतिर्मय अक्षर भगवन् ! त्वयि > अधिष्ठाने आधारे वा, एतत् सर्वं परिदृश्यमानं इदं, चित्रं > आलेख्यं, भूत्वा > भवं प्राप्य, स्थित्वा > स्थितिं लब्ध्वा, प्रलीनं > विलयं गतं, च भवति, इति शेषः । सोऽसि त्वं, यतः एतस्य सर्वस्य जगद्रूपचित्रस्य जन्म-स्थिति-भङ्गं भवति । अनेन जगत्-अपेक्षया परमात्मस्वरूपं लक्षितं । सर्वस्य-अस्य चित्रत्व-उक्त्या अरुणाचलस्य चित्रपट-स्थानीयत्वं-आक्षिप्यते । जगतः वैलक्षण्यं द्योतयितुं जगत्-इति-अनुक्त्वा एतत्-सर्वं इति निर्दिश्य तत्र चित्रत्वं आरोपितम् । तेन चित्र-स्थानीयं जगत् चित्रपटस्थानीयं परमात्मानं > अरुणाचलं अन्तरा न गृह्यत इति गम्यते । जगत्-चित्रयोः साधर्म्यं तु कलानिर्मितिः इति वाच्यम् । चित्रकला-नियमानुसारेण आलेख्यं विरच्यते । सर्जनकलानियमानुसारेण जगन्निर्मीयते ।
यत्-वा, अचले त्वयि चलं सर्वं एतत् जन्म-अन्तवत् भवति इति एतत् चित्रं विचित्रं आश्चर्यम् । चल-अचलयोः तमः-प्रकाशयोः इव विरोधे अपि अघटितघटनापटीयसा शक्तिविशेषेण त्वत्तः अस्य सर्वस्य उदय-अस्तमय दर्शनात् । त्वत्-अन्यतः अस्य जगत्-चित्रस्य न अस्ति कारणसामग्री इति द्योतयितुं त्वयि-इति सप्तमी । यद्यपि ब्रह्माण्डकोटिचित्रस्याधारतया तव अवस्थानं भवति, तथाऽपि तस्य सर्वस्य निमित्तं त्वं-अन्तर्ज्वलसि इति उत्तरार्धेन आह ।
आत्मतया > आत्मनः भावः आत्मता तया, आत्मभावेन हृदि > हृदये > दहरे आकाशे अहंइति नृत्यसि । अस्मि इति अहं इति रूपावतारः > औणादिक-मदिक्-प्रत्यय-पर- कादसेः धातोः अस्मद्-शब्द-निष्पत्तेः । भोः भगवन्! हृदये अस्मि इति निरंतरं कुरुषे । अतो हेतोः तव नाम हृदयं वदन्ति विज्ञाः इति शेषः । अहं-इति निरंतरस्फुरणं एव नर्तनम् । सति एव अस्मि इति स्फुरति द्रष्टरि, अस्य सर्वस्य दर्शनं सम्भवति । तत्रैव जगत्-चित्र-दर्शन-अदर्शनयोः व्यवहारः सम्पद्यते । परमात्मनः नित्यत्वं, अनित्यता जगतः च अनेन प्रतिपादिते । बाह्यस्य जगदाकार-चित्रस्य-अधिष्ठानतया अखण्डस्वरूपस्य साक्षात्कारः तावत् न भवति, यावत् चित्रदर्शनं भवति । चित्रदर्शनात् निवृत्तायां दृष्टौ चित्रफलकस्थानीयं-अखण्डस्वरूपं केवला-अनन्तदृष्टिः एव अवशिष्यते । सा च अस्मिता-प्रत्यय-आस्पदं हृदयं भवति । तदेव-अहंपद-लक्ष्यार्थः अरुणाचलाख्यः परमात्मा, यस्मिन् उदयास्तमयौ लोकानां, यस्य-एव नर्तनात् अन्तर्वृत्तीनां बहिर्विषयाणां च व्यवहारः ।
अत्र श्लोके पूर्वार्धेन जगतः तत्कारणस्य अरुणाचलस्य च चित्रतदाधारात्मकः सम्बन्धः प्रतिपादितः । उत्तरार्धेन जीवस्य तदाश्रयतया अवस्थितस्य अरुणाचलस्य च स्वरूपात्मकः सम्बन्धः प्रतिपादितः । एवं जगदाधारतया च यस्य-अवस्थानं तस्य अरुणाचलस्य अहं-पद-परमार्थभूत-हृदय-शब्दवाच्यत्वं उक्तम् । अत एव उक्ता तस्य सहजनर्तनक्रिया । इमां एव मायां आहुः एके, यया सर्वभूतानि भ्रामयन् ईश्वरः हृदये तिष्ठति इति गीतासु (18/61) गीतम् ॥2
अथ अहं-अर्थभूतेन आत्मभावेन नृत्यन् अरुणाचलः अपरोक्षः चेत् स कथं साक्षात्कार्यः? अतः तत् साधनं आह तृतीयेन --
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
*
    


--
karuṇā-pūrṇa iti > atra karuṇā anugraha-dṛṣṭiḥ bhavati | anugrahavidhānasamṛddhiṃ lakṣayituṃ karuṇāpūrṇatvaṃ uktaṃ | satyāṃ api anugrahadṛṣṭau sāmagrī hi apekṣyate, yayā sā nirūḍhavyāpārā kṛtakṛtyā syāt | sā ca paramātmanaḥ svarūpaṃ amṛtameva siddham | yena kāruṇyaṃ āśriteṣu-amoghaṃ bhavati | śokamohādeḥmṛtyoḥ amṛtaṃ hi bheṣajam | avyayaṃ > anavadhikaṃ iti dyotayituṃ abdhiḥ iti uktam | anugrahadṛṣṭisamṛddhaṃ śokamohādi-mṛtyupradhvaṃsanaṃ avyayaṃ-anavadhikaṃ-amṛtaṃ paramātmanaḥ svarūpaṃ iti arthaḥ |
aruṇācala-padena akṣaraṃ jyotiḥ abhipretaṃ vyākhyātam | tasya kiraṇāvalyā kabalita-iti-anena, alaukikena jyotiṣā viśvaṃ vyāpya sthīyata iti bodhyam | ’ghanaṃ’ indriyagrāhyaṃ svaviṣṭhaṃ tejasā abhedaprāyaṃ antastamaḥsāndram-iti dyotyate | iyat-anavadhika-ākāśavicarat-bahulagola viśvasya rūpaṃ grāsamātratayā gṛhyate, ataḥ sahajaśaktiviśeṣeṇa-aṃśamātreṇa-idaṃ viśvaṃ sajīvaṃ bhunakti iti bodhayituṃ ’kabalanaṃ’ prāyuñji |
--  
ekaḥ paramātmā amṛtāmbhodhiḥ kāruṇyāspadasya śokamohādimṛtyugrastasya lokasya, viśvakabalanajyotirmayaḥ svayamaprakāśasya bahulabrahmāṇḍasya ghanasya viśvarūpasya, acalaḥ sarveṣu calatsu so:'yamiti pratyabhijñānahetuḥ aśeṣa-svapracārasākṣī, aruṇaḥ kamalāyamānasya hṛdayasya, evaṃ sudhābdhiḥ jyotirmayaḥ acalaḥ sūryaḥ iti ekasya paramātmano bahudhollekhanaṃ hṛdayaṅgamaṃ kāvyarasikānām | ayaṃ ullekhaḥ nāma alaṅkāraḥ |  kiraṇāvali-padena alaukikamayūkhamālinaḥ ākṣepaḥ | caramapāde ca rūpakam | tasmādrūpakollekhayoḥ tilataṇḍulanyāyena melanāt saṃsṛṣṭiḥ |
--
(Note :
Compare 
... sarvaṃ jagaddhitaṃ vā etadakṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyamagrāhyeṇa bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmeṇa vāyavyaṃ vāyavyena grasati tasmaiṃ mahāgrāsāya vai namo namaḥ |..
-śivātharvaśīrṣam )
--
ekaḥ paramātmā amṛtāmbhodhiḥ kāruṇyāspadasya śokamohādimṛtyugrastasya lokasya, viśvakabalanajyotirmayaḥ svayamaprakāśasya bahulabrahmāṇḍasya ghanasya viśvarūpasya, acalaḥ sarveṣu calatsu so:'yamiti pratyabhijñānahetuḥ aśeṣa-svapracārasākṣī, aruṇaḥ kamalāyamānasya hṛdayasya, evaṃ sudhābdhiḥ jyotirmayaḥ acalaḥ sūryaḥ iti ekasya paramātmano bahudhollekhanaṃ hṛdayaṅgamaṃ kāvyarasikānām | ayaṃ ullekhaḥ nāma alaṅkāraḥ |  kiraṇāvali-padena alaukikamayūkhamālinaḥ ākṣepaḥ | caramapāde ca rūpakam | tasmādrūpakollekhayoḥ tilataṇḍulanyāyena melanāt saṃsṛṣṭiḥ |
--   
evaṃ kṛpāsamudrasya paramātmanaḥ anugrahaṃ abhyarthya tasya sākṣātkāryatāṃ sarvakāraṇatāṃ svarūpaṃ nāma ca upapādayati dvitīyena --
tvayyaruṇācala sarvaṃ
bhūtvā sthitvā pralīnametaccitram |
hṛdyahamityātmatayā
nṛtyasi bhoste vadanti hṛdayaṃ nāma ||2
--
tvayi iti > aruṇācala ! bhoḥ jyotirmaya akṣara bhagavan ! tvayi > adhiṣṭhāne ādhāre vā, etat sarvaṃ paridṛśyamānaṃ idaṃ, citraṃ > ālekhyaṃ, bhūtvā > bhavaṃ prāpya, sthitvā > sthitiṃ labdhvā, pralīnaṃ > vilayaṃ gataṃ, ca bhavati, iti śeṣaḥ | so:'si tvaṃ, yataḥ etasya sarvasya jagadrūpacitrasya janma-sthiti-bhaṅgaṃ bhavati | anena jagat-apekṣayā paramātmasvarūpaṃ lakṣitaṃ | sarvasya-asya citratva-uktyā aruṇācalasya citrapaṭa-sthānīyatvaṃ-ākṣipyate | jagataḥ vailakṣaṇyaṃ dyotayituṃ jagat-iti-anuktvā etat-sarvaṃ iti nirdiśya tatra citratvaṃ āropitam | tena citra-sthānīyaṃ jagat citrapaṭasthānīyaṃ paramātmānaṃ > aruṇācalaṃ antarā na gṛhyata iti gamyate | jagat-citrayoḥ sādharmyaṃ tu kalānirmitiḥ iti vācyam | citrakalā-niyamānusāreṇa ālekhyaṃ viracyate | sarjanakalāniyamānusāreṇa jagannirmīyate |  
yat-vā, acale tvayi calaṃ sarvaṃ etat janma-antavat bhavati iti etat citraṃ vicitraṃ āścaryam | cala-acalayoḥ tamaḥ-prakāśayoḥ iva virodhe api aghaṭitaghaṭanāpaṭīyasā śaktiviśeṣeṇa tvattaḥ asya sarvasya udaya-astamaya darśanāt | tvat-anyataḥ asya jagat-citrasya na asti kāraṇasāmagrī iti dyotayituṃ tvayi-iti saptamī | yadyapi brahmāṇḍakoṭicitrasyādhāratayā tava avasthānaṃ bhavati, tathā:'pi tasya sarvasya nimittaṃ tvaṃ-antarjvalasi iti uttarārdhena āha |
ātmatayā > ātmanaḥ bhāvaḥ ātmatā tayā, ātmabhāvena hṛdi > hṛdaye > dahare ākāśe ahaṃiti nṛtyasi | asmi iti ahaṃ iti rūpāvatāraḥ > auṇādika-madik-pratyaya-para- kādaseḥ dhātoḥ asmad-śabda-niṣpatteḥ | bhoḥ bhagavan! hṛdaye asmi iti niraṃtaraṃ kuruṣe | ato hetoḥ tava nāma hṛdayaṃ vadanti vijñāḥ iti śeṣaḥ |ahaṃ-iti niraṃtarasphuraṇaṃ eva nartanam | sati eva asmi iti sphurati draṣṭari, asya sarvasya darśanaṃ sambhavati | tatraiva jagat-citra-darśana-adarśanayoḥ vyavahāraḥ sampadyate | paramātmanaḥ nityatvaṃ, anityatā jagataḥ ca anena pratipādite | bāhyasya jagadākāra-citrasya-adhiṣṭhānatayā akhaṇḍasvarūpasya sākṣātkāraḥ tāvat na bhavati, yāvat citradarśanaṃ bhavati | citradarśanāt nivṛttāyāṃ dṛṣṭau citraphalakasthānīyaṃ-akhaṇḍasvarūpaṃ kevalā-anantadṛṣṭiḥ eva avaśiṣyate | sā ca asmitā-pratyaya-āspadaṃ hṛdayaṃ bhavati | tadeva-ahaṃpada-lakṣyārthaḥ aruṇācalākhyaḥ paramātmā, yasmin udayāstamayau lokānāṃ, yasya-eva nartanāt antarvṛttīnāṃ bahirviṣayāṇāṃ ca vyavahāraḥ |
atra śloke pūrvārdhena jagataḥ tatkāraṇasya aruṇācalasya ca citratadādhārātmakaḥ sambandhaḥ pratipāditaḥ | 
uttarārdhena jīvasya tadāśrayatayā avasthitasya aruṇācalasya ca svarūpātmakaḥ sambandhaḥ pratipāditaḥ | evaṃ jagadādhāratayā ca yasya-avasthānaṃ tasya aruṇācalasya ahaṃ-pada-paramārthabhūta-hṛdaya-śabdavācyatvaṃ uktam | ata eva uktā tasya sahajanartanakriyā | imāṃ eva māyāṃ āhuḥ eke, yayā sarvabhūtāni bhrāmayan īśvaraḥ hṛdaye tiṣṭhati iti gītāsu (18/61) gītam ||2 
atha ahaṃ-arthabhūtena ātmabhāvena nṛtyan aruṇācalaḥ aparokṣaḥ cet sa kathaṃ sākṣātkāryaḥ? ataḥ tat sādhanaṃ āha tṛtīyena --
--
अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-3.
follows in the next post.
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
*




कोई टिप्पणी नहीं: