शनिवार, 23 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-5

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-5
--
त्वय्यर्पितमनसा त्वां
पश्यन्सर्वं तवाकृतितया सततम् ।
भजतेऽनन्यप्रीत्या
स जयत्यरुणाच्ल त्वयि सुखे मग्नः ॥5
त्वयि-इति > भोः अरुणाचल! त्वयि परमात्मनि अर्पितमनसा > अर्पितेन मनसा अन्तःकरणेन सर्वं विश्वं तवाकृतितया त्वत्-स्वरूपभावेन सततं देशतः कालतः च निरन्तरं पश्यन् यः इत्याधार्यं चतुर्थचरणे तत्-शब्दप्रयोगात् यत्-तदोः-नित्यसम्बन्धात् च, यः पुरुषः त्वां अनन्यप्रीत्या एकान्तभक्त्या भजते सेवते आश्रयतः इति अर्थः, सः तथाविधः सुखे > आनन्दस्वरूपे त्वयि मग्नः > शुद्ध्यर्थकान् मज्जतेः क्तः शुद्धः गाढं आप्लुतः इत्यर्थः जयति > उत्कर्षेण वर्तते । सोऽयं सिद्धः पुरुषः यः जीवन् एव मुक्तः जयति, यस्मिन् मानुषं जन्म परमं साफल्यं लभते, यस्य मनः सम्पूर्णं परमात्मनि समर्पितं तदनन्यतया विलसति, यस्य चक्षुः परमात्मानं अखण्डस्वरूपं सर्वत्र पश्यति, यश्च बहिरन्तर्वा अपरोक्षं आत्मारामः भजन् अखण्डानन्दस्वरूपे निमग्नः विजयते ॥5
पञ्चवक्त्रभाक्पञ्चरत्नकृतद्भूमिमण्डलीमङ्गलायताम् ।
रमणदेशिको यमवतां विभुर्विजयतेतराम विजयतेतराम ॥*
--
tvayyarpitamanasā tvāṃ
paśyansarvaṃ tavākṛtitayā satatam |
bhajate:'nanyaprītyā
sa jayatyaruṇācla tvayi sukhe magnaḥ ||5
--
tvayi-iti > bhoḥ aruṇācala! tvayi paramātmani arpitamanasā > arpitena manasā antaḥkaraṇena sarvaṃ viśvaṃ tavākṛtitayā tvat-svarūpabhāvena satataṃ deśataḥ kālataḥ ca nirantaraṃ paśyan yaḥ ityādhāryaṃ caturthacaraṇe tat-śabdaprayogāt yat-tadoḥ-nityasambandhāt ca, yaḥ puruṣaḥ tvāṃ ananyaprītyā ekāntabhaktyā bhajate sevate āśrayataḥ iti arthaḥ, saḥ tathāvidhaḥ sukhe > ānandasvarūpe tvayi magnaḥ > śuddhyarthakān majjateḥ ktaḥ śuddhaḥ gāḍhaṃ āplutaḥ ityarthaḥ jayati > utkarṣeṇa vartate | so:'yaṃ siddhaḥ puruṣaḥ yaḥ jīvan eva muktaḥ jayati, yasmin mānuṣaṃ janma paramaṃ sāphalyaṃ labhate, yasya manaḥ sampūrṇaṃ paramātmani samarpitaṃ tadananyatayā vilasati, yasya cakṣuḥ paramātmānaṃ akhaṇḍasvarūpaṃ sarvatra paśyati, yaśca bahirantarvā aparokṣaṃ ātmārāmaḥ bhajan akhaṇḍānandasvarūpe nimagnaḥ vijayate ||5
pañcavaktrabhākpañcaratnakṛtadbhūmimaṇḍalīmaṅgalāyatām |
ramaṇadeśiko yamavatāṃ vibhurvijayatetarāma vijayatetarāma ||*
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 

॥ om̐ namo bhagavate śrī ramaṇāya ॥ 

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-6
follows >>>>>>>>>>
 



कोई टिप्पणी नहीं: