शुक्रवार, 22 जुलाई 2016

॥ अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-3

अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam॥-3
--
अहमिति कुत आयाती--
अन्विष्यान्तः प्रविष्टयाऽत्यमलधिया ।
अवगम्यं स्वं रूपं
शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥3
--
अहं-इति > अहं इति धीः स्मृतिः वा, कुतः > कस्मात्, आयाति > आगच्छति ? उदेति यावत् । इति अन्तः प्रविष्टया > अति अमलया धिया, अन्विष्य > वोचित्य, स्व-रूपं अहमः परमार्थं > स्वरूपं, अवगम्य > बिद्ध्वा, भोः अरुणाचल-भगवन्! त्वयि शाम्यति > शान्तो भवति, अहङ्कारी जीव इति शेषः । अब्धौ > सागरे, नदी-इव-इति उपमानेन अहं-धियः परमात्मनि शान्तिः उक्ता । ’अहं ब्रह्माऽस्मि इत्यादिवृत्तिविचारनिरपेक्षं स्वरूपान्वेषणं साक्षात्साधनं निरालम्बं उपदिष्टम् । सर्वस्य अपि अहं अस्मि इति प्रत्ययप्रसिद्धेः अहं प्रत्ययात् परतरस्य असिद्धेः च अहं, अतो अन्वेषणेन स्वरूपागतिः भवति । अन्वेषणक्रिया तु अहंधिया एव साध्यते । तस्याः एव स्वरूपावगतिः प्रवृत्तेः । अहंधिया वृत्ति-विक्षिप्तायां स्वरूपजिज्ञासा एव न जायते । तस्यां स्वरूपात् अन्यत्र वृत्तिषु विषयेषु वा चलन्त्यां सत्त्वं अशुद्धं भवति । तीव्रजिज्ञासया प्रेरिता अहंधीः सर्वार्थतायां अविमूढा स्वच्छा स्वरूपं अन्वेष्टुं प्रवर्तते । अत एव ’अन्तः प्रविष्टया अति अमलधिया’ इति उक्तम् ॥
--
अत्र साधकः साधनं सिद्धिः इति त्रिके अपि अहं-पदार्थः एव बोध्यः । विशेषविवेकः तु एवम् । अहंपद वाच्यार्थः आत्माभासः तु अहङ्कृतिः, स्वरूप-जिज्ञासुः एव साधकः, स्वरूपान्वेषणपरा शुद्धसत्त्वा अहंधीः एव साधनम् । आत्मा हृदयनामा सत्ताप्रत्ययाश्रयः, अस्मि-इति हृदि स्फुरन् केवलः अपरोक्षानुभवः,  अहंपद-लक्ष्यार्थः एव स्वतःसिद्धः भवति । एवं साधनस्य आदौ मध्ये अन्ते च निरन्तरं अहं एव अप्रतिहतार्थः भवति इति अवगन्तव्यम् । अथ सर्वासां वृत्तीनां अव्ययः अहमर्थः गतिः इति बोधनाय नदीनां सागरः गतिः इति औपम्यं उक्तम् । अम्भोधि सङ्गमात् अनन्तरं यथा नद्याः पृथक्सत्ता व्यापारो वा नास्ति, तथा अहमि स्वरूपं प्राप्ते शान्तिः अखण्डा भवति पुनरावृत्तिः न विद्यते । ’साधकोऽहं सिद्धोऽहं’ इति अहंद्वयं न इति बोधयितुं ’सोऽहमस्मि’ इति द्रढयितुं ’स्वं रूपं-अवगम्य शाम्यति’ इति उक्तम् ॥
--
इदं च स्वात्मान्वेषणरूपं साक्षात्साधनं अत्यन्तपक्वानां एकेषां एव सुकरम् । येषां अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते, तेषां अन्तःप्रविष्टया शुद्धया धिया स्वरूपान्वेषणं उपदिष्टं । येषां पुनः, बाह्ये सक्तं चित्तं तेषां साधनं उपदिशति चतुर्थेन पद्यरत्नेन --
--
ahamiti kuta āyātī--
anviṣyāntaḥ praviṣṭayā:'tyamaladhiyā |
avagamyaṃ svaṃ rūpaṃ
śāmyatyaruṇācala tvayi nadīvābdhau ||3
--
ahaṃ-iti > ahaṃ iti dhīḥ smṛtiḥ vā, kutaḥ > kasmāt, āyāti > āgacchati ? udeti yāvat | iti antaḥ praviṣṭayā > ati amalayā dhiyā, anviṣya > vocitya, sva-rūpaṃ ahamaḥ paramārthaṃ > svarūpaṃ, avagamya > biddhvā, bhoḥ aruṇācala-bhagavan! tvayi śāmyati > śānto bhavati, ahaṅkārī jīva iti śeṣaḥ | abdhau > sāgare, nadī-iva-iti upamānena ahaṃ-dhiyaḥ paramātmani śāntiḥ uktā | ’ahaṃ brahmā:'smi ityādivṛttivicāranirapekṣaṃ svarūpānveṣaṇaṃ sākṣātsādhanaṃ nirālambaṃ upadiṣṭam | sarvasya api ahaṃ asmi iti pratyayaprasiddheḥ ahaṃ pratyayāt paratarasya asiddheḥ ca ahaṃ, ato anveṣaṇena svarūpāgatiḥ bhavati | anveṣaṇakriyā tu ahaṃdhiyā eva sādhyate | tasyāḥ eva svarūpāvagatiḥ pravṛtteḥ | ahaṃdhiyā vṛtti-vikṣiptāyāṃ svarūpajijñāsā eva na jāyate | tasyāṃ svarūpāt anyatra vṛttiṣu viṣayeṣu vā calantyāṃ sattvaṃ aśuddhaṃ bhavati | tīvrajijñāsayā preritā ahaṃdhīḥ sarvārthatāyāṃ avimūḍhā svacchā svarūpaṃ anveṣṭuṃ pravartate | ata eva ’antaḥ praviṣṭayā ati amaladhiyā’ iti uktam ||
-- 
atra sādhakaḥ sādhanaṃ siddhiḥ iti trike api ahaṃ-padārthaḥ eva bodhyaḥ | viśeṣavivekaḥ tu evam | ahaṃpada vācyārthaḥ ātmābhāsaḥ tu ahaṅkṛtiḥ, svarūpa-jijñāsuḥ eva sādhakaḥ, svarūpānveṣaṇaparā śuddhasattvā ahaṃdhīḥ eva sādhanam | ātmā hṛdayanāmā sattāpratyayāśrayaḥ, asmi-iti hṛdi sphuran kevalaḥ aparokṣānubhavaḥ,  ahaṃpada-lakṣyārthaḥ eva svataḥsiddhaḥ bhavati | evaṃ sādhanasya ādau madhye ante ca nirantaraṃ ahaṃ eva apratihatārthaḥ bhavati iti avagantavyam | atha sarvāsāṃ vṛttīnāṃ avyayaḥ ahamarthaḥ gatiḥ iti bodhanāya nadīnāṃ sāgaraḥ gatiḥ iti aupamyaṃ uktam | ambhodhi saṅgamāt anantaraṃ yathā nadyāḥ pṛthaksattā vyāpāro vā nāsti, tathā ahami svarūpaṃ prāpte śāntiḥ akhaṇḍā bhavati punarāvṛttiḥ na vidyate | ’sādhako:'haṃ siddho:'haṃ’ iti ahaṃdvayaṃ na iti bodhayituṃ ’so:'hamasmi’ iti draḍhayituṃ ’svaṃ rūpaṃ-avagamya śāmyati’ iti uktam ||
--
idaṃ ca svātmānveṣaṇarūpaṃ sākṣātsādhanaṃ atyantapakvānāṃ ekeṣāṃ eva sukaram | yeṣāṃ antaḥkaraṇavṛttayaḥ bāhyena viṣayeṇa abādhitāḥ antarmukhatayā avatiṣṭhante, teṣāṃ antaḥpraviṣṭayā śuddhayā dhiyā svarūpānveṣaṇaṃ upadiṣṭaṃ | yeṣāṃ punaḥ, bāhye saktaṃ cittaṃ teṣāṃ sādhanaṃ upadiśati caturthena padyaratnena --
--
॥ ॐ नमो भगवते श्री रमणाय ॥ 
॥ om̐ namo bhagavate śrī ramaṇāya ॥ 
--
Next post :
 अरुणाचलपञ्चरत्नदर्पणम् / aruṇācalapañcaratnam-4 follows.
--


कोई टिप्पणी नहीं: